Ovāda-pātimokkha Gāthā (教誡波羅提木叉偈, โอวาทปาติโมกข์) - 巴利唸誦


這也是常在泰國早晚課會唸誦的偈,著名的「諸惡莫作,眾善奉行;自淨其意,是諸佛教。 」就在這裡面。裡有一句"khantī paramaṃ tapo tītikkhā",意思是"忍辱(耐)為最高苦行 ",這也常在 隆波Boonchu 開示中會聽到,跟"Mātāpitu upaṭṭhānaṃ"(善能事父母) 那句巴利語並列我最常聽到 隆波Boonchu 開示中講出的巴利偈。

Ovāda-pātimokkha Gāthā (教誡波羅提木叉偈 โอวาทปาฏิโมกขคาถา)
巴利 (來源 [1]) 中譯 (來源 [2])
sabbapāpassa akaraṇaṃ 一切惡莫作
kusalassūpasampadā 一切善應行
sacittapariyodapanaṃ 自調淨其意
etaṃ buddhāna sāsanaṃ 是則諸佛教
khantī paramaṃ tapo tītikkhā 忍辱為最高苦行
nibbānaṃ paramaṃ vadanti buddhā 諸佛說涅槃最上
na hi pabbajito parūpaghātī 害他實非出家者
samaṇo hoti paraṃ viheṭhayanto 惱他不名為沙門
anūpavādo anūpaghāto 不誹與不害
pāṭimokkhe ca saṃvaro 嚴持於戒律
mattaññutā ca bhattasmiṃ 飲食知節量
pantañca sayanāsanaṃ 遠處而獨居
adhicitte ca āyogo 勤修增上定
etaṃ buddhāna sāsanaṃ 是為諸佛教



Ovāda-pātimokkha Gāthā (教誡波羅提木叉偈 โอวาทปาฏิโมกขคาถา)

純巴利唸誦


Ovāda-pātimokkha Gāthā (教誡波羅提木叉偈 โอวาทปาฏิโมกขคาถา)

唸誦為巴利+泰語。字幕為巴利+英文


Ovāda-pātimokkha Gāthā (教誡波羅提木叉偈 โอวาทปาฏิโมกขคาถา)

唸誦為巴利+泰語。字幕為巴利+英文


參考:

[1]A Chanting Gude: Pali Passages with English Translations
[2]佛陀品 - 法句經 (了參 法師 譯) - 府城佛教網
[3]14. Buddhavaggo
[4]中英對照-教誡波羅提木叉偈 - Dhammatalks.org
[5]教诫波罗提木叉偈Patimokkha - DhammaTalks.net
[6]โอวาทปาติโมกข์ - วิกิพีเดีย
[7]Dhamma Gift: Ovāda Pāṭimokkha Gatha (The Buddhas' Teaching)
[8]大護衛經 斯里蘭卡上座部佛教傳統 瑪欣德尊者 編譯
[9]上座部佛教唸誦集 - 瑪欣德尊者 編譯
[10]Ovāda-pātimokkha Gāthā
[11]Ovādapāṭimokkhaオーワータパーティモッカ - 朝のお経(僧侶編) - タイ仏教
[12]โอวาทปาฏิโมกขคาถา

唸誦集:

[Chant1]สวดมนต์วัดหนองป่าพง15 ทำวัตรเย็น โอวาทปาฏิโมกขคาถา - YouTube (巴蓬寺課誦)
[Chant2]สวดมนต์วัดหนองป่าพง15 ทำวัตรเย็น โอวาทปาฏิโมกขคาถา - YouTube (巴蓬寺課誦)
[Chant3]โอวาทปาฏิโมกขคาถา. - YouTube
[Chant4]Ovada Patimokkha Gatha ~ โอวาทปาฏิโมกข์ ~ - YouTube
[Chant5]โอวาทปาติโมกข์ Ovada patimokkha - YouTube

搜尋:

[Search1]Google Search โอวาทปาฏิโมกขคาถา
[Search2]DuckDuckGo Search โอวาทปาฏิโมกขคาถา