TTBC晚課,智行尊者(Bhante Ñāṇacara)唸誦


TTBC 晚課(智行尊者 唸誦)

TTBC 晚課(智行尊者 唸誦,不太清晰版)

TTBC 晚課
Namo tassa bhagavato arahato sammāsambuddhassa (x3) 皈依 彼 世尊 阿羅漢 正等正覺者 (三次)
《佛陀開悟後的省察》

anekajātisaṃsāraṃ

sandhāvissaṃ anibbisaṃ

gahakāraṃ gavesanto,

dukkhā jāti punappunaṃ.

流轉於多生輪迴,

尋覓造屋者而找不到,

一再受生乃是苦。

gahakāraka diṭṭho'si,

puna gehaṃ na kāhasi;

sabbā te phāsukā bhaggā,

gahakuṭaṃ visaṅkhataṃ;

visaṅkhāragataṃ cittaṃ,

taṇhānaṃ khayamajjhagā. (x3)

造屋者!你被看穿了;

不得再造屋。

你的諸椽桷已破,

屋樑已毀。

(我) 心已證無為,

達到滅盡渴愛。 (三次)

緣起次第(前夜)
Iti imasmiṃ sati idaṃ hoti, 此有故彼有,
imassuppādā idaṃ uppajjati, 此生故彼生,
─yadidaṃ─ ―亦即―
avijjāpaccayā saṅkhārā, 緣於無明,行生起;
saṅkhārapaccayā viññāṇaṃ, 緣於行,識生起;
viññāṇapaccayā nāmarūpaṃ, 緣於識,名色生起;
nāmarūpapaccayā saḷāyatanaṃ, 緣於名色,六處生起;
saḷāyatanapaccayā phasso, 緣於六處,觸生起;
phassapaccayā vedanā, 緣於觸,受生起;
vedanāpaccayā taṇhā, 緣於受,愛生起;
taṇhāpaccayā upādānaṃ, 緣於愛,取生起;
upādānapaccayā bhavo, 緣於取,有生起;
bhavapaccayā jāti, 緣於有,生生起;
jātipaccayā jarāmaraṇaṃ 緣於生,老、死、

soka-parideva-dukkha-domanassupāyāsā

sambhavanti – evametassa kevalassa

dukkhakkhandhassa samudayo hoti.

愁、悲、苦、憂、惱生起。

如是,集起這整堆苦。

yadā have pātubhavanti dhammā,

ātāpino jhāyato brāhmaṇassa;

athassa kaṅkhā vapayanti sabbā;

yato pajānāti sahetudhammaṃ.

正當諸法顯現於精進

禪修的清淨梵行者,

他的疑惑全消失。

因為,他慧知有因法。

緣滅次第(中夜)
Iti imasmiṃ asati idaṃ na hoti, 此無故彼無,
imassa nirodhā idaṃ nirujjhati, 此滅故彼滅,
─yadidaṃ─ ―亦即―
āvijjānirodhā saṅkhāranirodho, 無明滅故行滅;
saṅkhāranirodhā viññāṇanirodho, 行滅故識滅;
viññāṇanirodhā nāmarūpanirodho, 識滅故名色滅;
nāmarūpanirodhā saḷāyatananirodho, 名色滅故六處滅;
saḷāyatananirodhā phassanirodho, 六處滅故觸滅;
phassanirodhā vedanānirodho, 觸滅故受滅;
vedanānirodhā taṇhānirodho, 受滅故愛滅;
taṇhānirodhā upādānanirodho, 愛滅故取滅;
upādānanirodhā bhavanirodho, 取滅故有滅;
bhavanirodhā jātinirodho, 有滅故生滅;
jātinirodhā jarāmaraṇaṃ 生滅故老、死、

soka-parideva-dukkha-domanassupāyāsā

nirujjhanti – evametassa kevalassa

dukkhakkhandhassa nirodho hotī.

愁、悲、苦、憂、惱滅。

如是,滅去這整堆苦。

yadā have pātubhavanti dhammā,

ātāpino jhāyato brāhmaṇassa;

athassa kaṅkhā vapayanti sabbā;

yato khayaṃ paccayānaṃ avedī.

正當諸法顯現於精進

禪修的清淨梵行者,

他的疑惑全消失。

因為,他了知眾緣之滅盡。

緣起次第與緣滅次第(後夜)
Iti imasmiṃ sati idaṃ hoti, 此有故彼有,
imassuppādā idaṃ uppajjati, 此生故彼生;
imasmiṃ asati idaṃ na hoti, 此無故彼無,
imassa nirodhā idaṃ nirujjhati, 此滅故彼滅,
─yadidaṃ─ ―亦即―
avijjāpaccayā saṅkhārā, 緣於無明,行生起;
saṅkhārapaccayā viññāṇaṃ, 緣於行,識生起;
viññāṇapaccayā nāmarūpaṃ, 緣於識,名色生起;
nāmarūpapaccayā saḷāyatanaṃ, 緣於名色,六處生起;
saḷāyatanapaccayā phasso, 緣於六處,觸生起;
phassapaccayā vedanā, 緣於觸,受生起;
vedanāpaccayā taṇhā, 緣於受,愛生起;
taṇhāpaccayā upādānaṃ, 緣於愛,取生起;
upādānapaccayā bhavo, 緣於取,有生起;
bhavapaccayā jāti, 緣於有,生生起;
jātipaccayā jarāmaraṇaṃ 緣於生,老、死、

soka-parideva-dukkha-domanassupāyāsā

sambhavanti – evametassa kevalassa

dukkhakkhandhassa samudayo hoti.

愁、悲、苦、憂、惱生起。

如是,集起這整堆苦。

avijjāyatveva asesavirāganirodhā saṅkhāranirodho, 無明之無餘逝滅故行滅;
saṅkhāranirodhā viññāṇanirodho, 行滅故識滅;
viññāṇanirodhā nāmarūpanirodho, 識滅故名色滅;
nāmarūpanirodhā saḷāyatananirodho, 名色滅故六處滅;
saḷāyatananirodhā phassanirodho, 六處滅故觸滅;
phassanirodhā vedanānirodho, 觸滅故受滅;
vedanānirodhā taṇhānirodho, 受滅故愛滅;
taṇhānirodhā upādānanirodho, 愛滅故取滅;
upādānanirodhā bhavanirodho, 取滅故有滅;
bhavanirodhā jātinirodho, 有滅故生滅;
jātinirodhā jarāmaraṇaṃ 生滅故老、死、

soka-parideva-dukkha-domanassupāyāsā

nirujjhanti – evametassa kevalassa

dukkhakkhandhassa nirodho hotī.

愁、悲、苦、憂、惱滅。

如是,滅去這整堆苦。

yadā have pātubhavanti dhammā,

ātāpino jhāyato brāhmaṇassa;

vidhūpayaṃ tiṭṭhati mārasenaṃ;

sūriyova obhāsayamantalikkhaṃ.

正當諸法顯現於精進

禪修的清淨梵行者,

他站立破魔軍,

正如太陽照耀黑暗。

《二十四緣》
hetupaccayo 因緣
ārammaṇapaccayo 所緣緣
adhipatipaccayo 增上緣
anantarapaccayo 無間緣
samanantarapaccayo 相續緣
sahajātapaccayo 俱生緣
aññamaññapaccayo 相互緣
nissayapaccayo 依止緣
upanissayapaccayo 親依止緣
purejātapaccayo 前生緣
pacchājātapaccayo 後生緣
āsevanapaccayo 重複緣
kammapaccayo 業緣
vipākapaccayo 果報緣(異熟緣)
āhārapaccayo 食緣
indriyapaccayo 根緣
jhānapaccayo 禪那緣
maggapaccayo 道緣
sampayuttapaccayo 相應緣
vippayuttapaccayo 不相應緣
atthipaccayo 有緣
natthipaccayo 無有緣
vigatapaccayo 離去緣
avigatapaccayo hoti 不離去緣
Mettasuttaṃ 《慈經》

Yassānu bhāvato yakkhā,

neva dassenti bhīsanaṃ.

yamhi cevānuyuñjanto,

rattindivamatandito.

嘿!由於那(慈經)的威神力,夜叉未顯恐怖相。

日夜不倦,勤習那(慈經)者。

sukhaṃ supati sutto ca,

pāpaṃ kiñci na passati;

evamādiguṇūpetaṃ,

parittaṃ taṃ bhaṇāma he.

安樂睡;睡著不見任何壞事; (慈經)具備如是等功德, 讓我們來誦讀這(慈)保護經。

karaṇīyam atthakusalena, yanta santaṃ padaṃ abhisamecca;

sakko ujū ca suhujū ca, suvaco c’assa mudu anatimānī.

證得寂靜 (涅槃) ,善巧於利益者會習做這些:

能幹、正直、坦誠、易受教、柔軟、不驕傲;

santussako ca subharo ca, appakicco ca sallahukavutti; santindriyo ca nipako ca, appagabbho kulesvananugiddho. 知足、易扶養、少俗務、生活簡樸、 寂靜諸根、聰明、不粗魯、不耽溺俗家;

na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ;

sukhinova khemino hontu, sabbasattā bhavantu sukhitattā.

不應犯其他智者會指責的任何小過失;

(他會發願:) 願一切有情快樂與安穩!願他們自得其樂!

ye keci pāṇabhūtatthi, tasā vā thāvarā vānavasesā;

dīghā vā yeva mahantā, majjhimā rassakā aṇukathūlā.

任何 有生命的眾生,毫無遺漏,會驚慌的或穩固的、

長的、大的或中等的或短的、細的或者粗的、

diṭṭhā vā yeva adiṭṭhā, ye va dūre vasanti avidūre;

bhūtā va sambhavesī va, sabbasattā bhavantu sukhitattā.

任何曾見的或未曾見的、住在遠的或近的、

已生的(阿羅漢)或尋求出生的,願一切有情自得其樂!

na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci;

byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya.

不要有人欺瞞他人,不要輕視任何地方的任何他人,

不要以忿怒行或瞋恚想而要彼此受苦。

mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe;

evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ.

正如母親對自己的兒子會用 生命隨護唯一的兒子,

同樣地,他要對一切生類修習無量(的慈)心。

mettañca sabbalokasmiṃ, mānasaṃ bhāvaye aparimāṇaṃ;

uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ.

修習無量的慈心於一切世界:

上方、下方與橫方,無障礙、無仇恨和無敵對。

tiṭṭhaṃ caraṃ nisinno vā sayāno yāvatāssa vitamiddho;

etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu.

站著、走著、坐著或躺著,只要他沒昏睡;

應當守住那(慈)念,佛陀說:這是此(教法的)「梵住」。

diṭṭhiñ ca anupaggamma, sīlavā dassanena sampanno;

kāmesu vineyya gedhaṃ, na hi jātuggabbhaseyyaṃ punareti.

不墮入邪(我)見,持戒、具有見(身見),

調伏對諸欲的貪求,確定不再投胎。

Mettā-bhāvanā 《修慈:慈心禪》
sabbe sattā sabbe pāṇā 一切有情、一切有息者、
sabbe bhūtā sabbe puggalā 一切受生者、一切個體、
sabbe attabhāva-pariyāpannā 一切已得自身的(眾生);
sabbā itthiyo sabbe purisā 一切陰性、一切陽性、
sabbe ariyā sabbe anariyā 一切聖者、一切非聖者、
sabbe devā sabbe manussā 一切天神、一切人類、
sabbe vinipātikā 一切墮入惡趣者。
averā hontu 願他們 沒有怨敵 無危難,
abyāpajjhā hontu 願他們 沒有內心的瞋惱,
anīghā hontu 願他們 沒有身體的痛苦。
sukhī-attānaṃ pariharantu.(慈) 願他們 自己隨時保持快樂,
dukkhā muccantu (悲) 願他們 解脫痛苦,
yathā laddha-sampattito mā vigacchantu (喜) 願他們 不失去任何已得的,
kammassakā.(捨) 願他們 是業的主人
puratthimāya disāya, 在東方,
pacchimāya disāya, 在西方,
uttarāya disāya, 在北方,
dakkhināya disāya, 在南方,
puratthimāya anudisāya, 在東南方,
pacchimāya anudisāya, 在西北方,
uttarāya anudisāya, 在東北方,
dakkhināya anudisāya, 在西南方,
heṭṭhimāya disāya, 在下方,
uparimāya disāya, 在上方。
sabbe sattā sabbe pāṇā 一切有情、一切有息者、
sabbe bhūtā sabbe puggalā 一切受生者、一切個體、
sabbe attabhāva-pariyāpannā 一切已得自身的(眾生);
sabbā itthiyo sabbe purisā 一切陰性、一切陽性、
sabbe ariyā sabbe anariyā 一切聖者、一切非聖者、
sabbe devā sabbe manussā 一切天神、一切人類、
sabbe vinipātikā 一切墮入惡趣者。
averā hontu 願他們 沒有怨敵 無危難,
abyāpajjhā hontu 願他們 沒有內心的瞋惱,
anīghā hontu 願他們 沒有身體的痛苦。
sukhī-attānaṃ pariharantu.(慈) 願他們 自己隨時保持快樂,
dukkhā muccantu (悲) 願他們 解脫痛苦,
yathā laddha-sampattito mā vigacchantu (喜) 願他們 不失去任何已得的,
kammassakā.(捨) 願他們 是業的主人

uddhaṃ yāva bhavaggā ca

adho yāva avicito

samantā cakkavālesu

ye sattā pathavī carā

abyāpajjhā niverā ca

nidukkhā cānupaddavā

上至有頂天,

下至無間地獄,

在整個輪圍山中,

所有在地面上走的有情,

(願他們)沒有內心的苦惱,沒有怨敵,

沒有身體的痛苦,沒有危難。

uddhaṃ yāva bhavaggā ca

adho yāva avicito

samantā cakkavālesu

ye sattā udake carā

abyāpajjhā niverā ca

nidukkhā cānupaddavā

上至有頂天,

下至無間地獄,

在整個輪圍山中,

所有在水中游的有情,

(願他們)沒有內心的苦惱,沒有怨敵,

沒有身體的痛苦,沒有危難。

uddhaṃ yāva bhavaggā ca

adho yāva avicito

samantā cakkavālesu

ye sattā ākāse carā

abyāpajjhā niverā ca

nidukkhā cānupaddavā

上至有頂天,

下至無間地獄,

在整個輪圍山中,

所有在空中飛的有情,

(願他們)沒有內心的苦惱,沒有怨敵,

沒有身體的痛苦,沒有危難。

《四 資 具 省 察 文》
paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi, (衣:)我如理省思使用衣服(的目的) ,
yāvad eva sītassa paṭighātāya unhassa paṭighātāya 僅僅只是為了防禦冷熱,
daṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, 為了防禦虻、蚊、風、太陽、爬蟲類的接觸,
yāvad eva hirikopīnapaṭicchādanatthaṃ. 僅僅只是為了遮蔽羞處。
paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevāmi (食:)我如理省思使用缽食(的目的),
neva davāya na madāya na maṇḍanāya na vibhūsanāya, 既不是為了好玩也不是為了驕逸、打扮、莊飾,
yāvad eva imassa kāyassa ṭhitiyā yāpanāya, 僅僅只是為了這個身體的住續維持,
vihiṃsūparatiyā brahmacariyānuggahāya, 為了停止(飢餓的)傷害,為了支持(清淨的)梵行。
iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi, 如此,我將滅除舊的(飢餓的苦)受, 又不令新的(太飽的苦)受產生,
yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca 我將維持生命、不(因不適量的飲用而引生)過失而且生活安樂。
paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi, (住:)我如理省思使用住處(的目的) ,
yāvad eva sītassa paṭighātāya unhassa paṭighātāya 僅僅只是為了防禦冷熱,
daṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, 為了防禦虻、蚊、風、太陽、爬蟲類的接觸,
yāvad eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ. 僅僅只是為了去除氣候(引起)的危險和好樂獨處禪修。
paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevāmi, (藥:)我如理省思使用必需的藥品(來治療)疾病(的目的),
yāvad eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya 僅僅只是為了解決已生的病苦受,
abyābajjhaparamatāya. 為了儘量沒有身苦。
Sumaṅgalagāthā 《善吉祥偈》( 祝 福 )
bhavatu sabbamaṅgalaṃ, 願您一切吉祥
rakkhantu sabbadevatā, 願諸神保護您
sabba-buddhānubhavena, 依諸佛威神力
sadā sotthi bhavantu te. 願您永遠平安
bhavatu sabbamaṅgalaṃ, 願您一切吉祥
rakkhantu sabbadevatā, 願諸神保護您
sabba-dhammānubhavena, 依諸法威神力
sadā sotthi bhavantu te. 願您永遠平安
bhavatu sabbamaṅgalaṃ, 願您一切吉祥
rakkhantu sabbadevatā, 願諸神保護您
sabba-saṅghānubhavena, 依僧團威神力
sadā sotthi bhavantu te. 願您永遠平安
sādhu!sādhu!sādhu! 善哉!善哉!善哉!

參考:

[1]學院課誦本
[2]上座部佛教唸誦集 - 瑪欣德尊者 編譯