TTBC晚課,智行尊者(Bhante Ñāṇacara)唸誦
| Namo tassa bhagavato arahato sammāsambuddhassa (x3) | 皈依 彼 世尊 阿羅漢 正等正覺者 (三次) |
anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ gahakāraṃ gavesanto, dukkhā jāti punappunaṃ. |
流轉於多生輪迴, 尋覓造屋者而找不到, 一再受生乃是苦。 |
gahakāraka diṭṭho'si, puna gehaṃ na kāhasi; sabbā te phāsukā bhaggā, gahakuṭaṃ visaṅkhataṃ; visaṅkhāragataṃ cittaṃ, taṇhānaṃ khayamajjhagā. (x3) |
造屋者!你被看穿了; 不得再造屋。 你的諸椽桷已破, 屋樑已毀。 (我) 心已證無為, 達到滅盡渴愛。 (三次) |
| Iti imasmiṃ sati idaṃ hoti, | 此有故彼有, |
| imassuppādā idaṃ uppajjati, | 此生故彼生, |
| ─yadidaṃ─ | ―亦即― |
| avijjāpaccayā saṅkhārā, | 緣於無明,行生起; |
| saṅkhārapaccayā viññāṇaṃ, | 緣於行,識生起; |
| viññāṇapaccayā nāmarūpaṃ, | 緣於識,名色生起; |
| nāmarūpapaccayā saḷāyatanaṃ, | 緣於名色,六處生起; |
| saḷāyatanapaccayā phasso, | 緣於六處,觸生起; |
| phassapaccayā vedanā, | 緣於觸,受生起; |
| vedanāpaccayā taṇhā, | 緣於受,愛生起; |
| taṇhāpaccayā upādānaṃ, | 緣於愛,取生起; |
| upādānapaccayā bhavo, | 緣於取,有生起; |
| bhavapaccayā jāti, | 緣於有,生生起; |
| jātipaccayā jarāmaraṇaṃ | 緣於生,老、死、 |
soka-parideva-dukkha-domanassupāyāsā sambhavanti – evametassa kevalassa dukkhakkhandhassa samudayo hoti. |
愁、悲、苦、憂、惱生起。 如是,集起這整堆苦。 |
yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa; athassa kaṅkhā vapayanti sabbā; yato pajānāti sahetudhammaṃ. |
正當諸法顯現於精進 禪修的清淨梵行者, 他的疑惑全消失。 因為,他慧知有因法。 |
| Iti imasmiṃ asati idaṃ na hoti, | 此無故彼無, |
| imassa nirodhā idaṃ nirujjhati, | 此滅故彼滅, |
| ─yadidaṃ─ | ―亦即― |
| āvijjānirodhā saṅkhāranirodho, | 無明滅故行滅; |
| saṅkhāranirodhā viññāṇanirodho, | 行滅故識滅; |
| viññāṇanirodhā nāmarūpanirodho, | 識滅故名色滅; |
| nāmarūpanirodhā saḷāyatananirodho, | 名色滅故六處滅; |
| saḷāyatananirodhā phassanirodho, | 六處滅故觸滅; |
| phassanirodhā vedanānirodho, | 觸滅故受滅; |
| vedanānirodhā taṇhānirodho, | 受滅故愛滅; |
| taṇhānirodhā upādānanirodho, | 愛滅故取滅; |
| upādānanirodhā bhavanirodho, | 取滅故有滅; |
| bhavanirodhā jātinirodho, | 有滅故生滅; |
| jātinirodhā jarāmaraṇaṃ | 生滅故老、死、 |
soka-parideva-dukkha-domanassupāyāsā nirujjhanti – evametassa kevalassa dukkhakkhandhassa nirodho hotī. |
愁、悲、苦、憂、惱滅。 如是,滅去這整堆苦。 |
yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa; athassa kaṅkhā vapayanti sabbā; yato khayaṃ paccayānaṃ avedī. |
正當諸法顯現於精進 禪修的清淨梵行者, 他的疑惑全消失。 因為,他了知眾緣之滅盡。 |
| Iti imasmiṃ sati idaṃ hoti, | 此有故彼有, |
| imassuppādā idaṃ uppajjati, | 此生故彼生; |
| imasmiṃ asati idaṃ na hoti, | 此無故彼無, |
| imassa nirodhā idaṃ nirujjhati, | 此滅故彼滅, |
| ─yadidaṃ─ | ―亦即― |
| avijjāpaccayā saṅkhārā, | 緣於無明,行生起; |
| saṅkhārapaccayā viññāṇaṃ, | 緣於行,識生起; |
| viññāṇapaccayā nāmarūpaṃ, | 緣於識,名色生起; |
| nāmarūpapaccayā saḷāyatanaṃ, | 緣於名色,六處生起; |
| saḷāyatanapaccayā phasso, | 緣於六處,觸生起; |
| phassapaccayā vedanā, | 緣於觸,受生起; |
| vedanāpaccayā taṇhā, | 緣於受,愛生起; |
| taṇhāpaccayā upādānaṃ, | 緣於愛,取生起; |
| upādānapaccayā bhavo, | 緣於取,有生起; |
| bhavapaccayā jāti, | 緣於有,生生起; |
| jātipaccayā jarāmaraṇaṃ | 緣於生,老、死、 |
soka-parideva-dukkha-domanassupāyāsā sambhavanti – evametassa kevalassa dukkhakkhandhassa samudayo hoti. |
愁、悲、苦、憂、惱生起。 如是,集起這整堆苦。 |
| avijjāyatveva asesavirāganirodhā saṅkhāranirodho, | 無明之無餘逝滅故行滅; |
| saṅkhāranirodhā viññāṇanirodho, | 行滅故識滅; |
| viññāṇanirodhā nāmarūpanirodho, | 識滅故名色滅; |
| nāmarūpanirodhā saḷāyatananirodho, | 名色滅故六處滅; |
| saḷāyatananirodhā phassanirodho, | 六處滅故觸滅; |
| phassanirodhā vedanānirodho, | 觸滅故受滅; |
| vedanānirodhā taṇhānirodho, | 受滅故愛滅; |
| taṇhānirodhā upādānanirodho, | 愛滅故取滅; |
| upādānanirodhā bhavanirodho, | 取滅故有滅; |
| bhavanirodhā jātinirodho, | 有滅故生滅; |
| jātinirodhā jarāmaraṇaṃ | 生滅故老、死、 |
soka-parideva-dukkha-domanassupāyāsā nirujjhanti – evametassa kevalassa dukkhakkhandhassa nirodho hotī. |
愁、悲、苦、憂、惱滅。 如是,滅去這整堆苦。 |
yadā have pātubhavanti dhammā, ātāpino jhāyato brāhmaṇassa; vidhūpayaṃ tiṭṭhati mārasenaṃ; sūriyova obhāsayamantalikkhaṃ. |
正當諸法顯現於精進 禪修的清淨梵行者, 他站立破魔軍, 正如太陽照耀黑暗。 |
| hetupaccayo | 因緣 |
| ārammaṇapaccayo | 所緣緣 |
| adhipatipaccayo | 增上緣 |
| anantarapaccayo | 無間緣 |
| samanantarapaccayo | 相續緣 |
| sahajātapaccayo | 俱生緣 |
| aññamaññapaccayo | 相互緣 |
| nissayapaccayo | 依止緣 |
| upanissayapaccayo | 親依止緣 |
| purejātapaccayo | 前生緣 |
| pacchājātapaccayo | 後生緣 |
| āsevanapaccayo | 重複緣 |
| kammapaccayo | 業緣 |
| vipākapaccayo | 果報緣(異熟緣) |
| āhārapaccayo | 食緣 |
| indriyapaccayo | 根緣 |
| jhānapaccayo | 禪那緣 |
| maggapaccayo | 道緣 |
| sampayuttapaccayo | 相應緣 |
| vippayuttapaccayo | 不相應緣 |
| atthipaccayo | 有緣 |
| natthipaccayo | 無有緣 |
| vigatapaccayo | 離去緣 |
| avigatapaccayo hoti | 不離去緣 |
Yassānu bhāvato yakkhā, neva dassenti bhīsanaṃ. yamhi cevānuyuñjanto, rattindivamatandito. |
嘿!由於那(慈經)的威神力,夜叉未顯恐怖相。 日夜不倦,勤習那(慈經)者。 |
sukhaṃ supati sutto ca, pāpaṃ kiñci na passati; evamādiguṇūpetaṃ, parittaṃ taṃ bhaṇāma he. |
安樂睡;睡著不見任何壞事; (慈經)具備如是等功德, 讓我們來誦讀這(慈)保護經。 |
karaṇīyam atthakusalena, yanta santaṃ padaṃ abhisamecca; sakko ujū ca suhujū ca, suvaco c’assa mudu anatimānī. |
證得寂靜 (涅槃) ,善巧於利益者會習做這些: 能幹、正直、坦誠、易受教、柔軟、不驕傲; |
| santussako ca subharo ca, appakicco ca sallahukavutti; santindriyo ca nipako ca, appagabbho kulesvananugiddho. | 知足、易扶養、少俗務、生活簡樸、 寂靜諸根、聰明、不粗魯、不耽溺俗家; |
na ca khuddamācare kiñci, yena viññū pare upavadeyyuṃ; sukhinova khemino hontu, sabbasattā bhavantu sukhitattā. |
不應犯其他智者會指責的任何小過失; (他會發願:) 願一切有情快樂與安穩!願他們自得其樂! |
ye keci pāṇabhūtatthi, tasā vā thāvarā vānavasesā; dīghā vā yeva mahantā, majjhimā rassakā aṇukathūlā. |
任何 有生命的眾生,毫無遺漏,會驚慌的或穩固的、 長的、大的或中等的或短的、細的或者粗的、 |
diṭṭhā vā yeva adiṭṭhā, ye va dūre vasanti avidūre; bhūtā va sambhavesī va, sabbasattā bhavantu sukhitattā. |
任何曾見的或未曾見的、住在遠的或近的、 已生的(阿羅漢)或尋求出生的,願一切有情自得其樂! |
na paro paraṃ nikubbetha, nātimaññetha katthaci na kañci; byārosanā paṭighasaññā, nāññamaññassa dukkhamiccheyya. |
不要有人欺瞞他人,不要輕視任何地方的任何他人, 不要以忿怒行或瞋恚想而要彼此受苦。 |
mātā yathā niyaṃ puttamāyusā ekaputtamanurakkhe; evampi sabbabhūtesu, mānasaṃ bhāvaye aparimāṇaṃ. |
正如母親對自己的兒子會用 生命隨護唯一的兒子, 同樣地,他要對一切生類修習無量(的慈)心。 |
mettañca sabbalokasmiṃ, mānasaṃ bhāvaye aparimāṇaṃ; uddhaṃ adho ca tiriyañca, asambādhaṃ averamasapattaṃ. |
修習無量的慈心於一切世界: 上方、下方與橫方,無障礙、無仇恨和無敵對。 |
tiṭṭhaṃ caraṃ nisinno vā sayāno yāvatāssa vitamiddho; etaṃ satiṃ adhiṭṭheyya, brahmametaṃ vihāramidhamāhu. |
站著、走著、坐著或躺著,只要他沒昏睡; 應當守住那(慈)念,佛陀說:這是此(教法的)「梵住」。 |
diṭṭhiñ ca anupaggamma, sīlavā dassanena sampanno; kāmesu vineyya gedhaṃ, na hi jātuggabbhaseyyaṃ punareti. |
不墮入邪(我)見,持戒、具有見(身見), 調伏對諸欲的貪求,確定不再投胎。 |
| sabbe sattā sabbe pāṇā | 一切有情、一切有息者、 |
| sabbe bhūtā sabbe puggalā | 一切受生者、一切個體、 |
| sabbe attabhāva-pariyāpannā | 一切已得自身的(眾生); |
| sabbā itthiyo sabbe purisā | 一切陰性、一切陽性、 |
| sabbe ariyā sabbe anariyā | 一切聖者、一切非聖者、 |
| sabbe devā sabbe manussā | 一切天神、一切人類、 |
| sabbe vinipātikā | 一切墮入惡趣者。 |
| averā hontu | 願他們 沒有怨敵 無危難, |
| abyāpajjhā hontu | 願他們 沒有內心的瞋惱, |
| anīghā hontu | 願他們 沒有身體的痛苦。 |
| sukhī-attānaṃ pariharantu.(慈) | 願他們 自己隨時保持快樂, |
| dukkhā muccantu (悲) | 願他們 解脫痛苦, |
| yathā laddha-sampattito mā vigacchantu (喜) | 願他們 不失去任何已得的, |
| kammassakā.(捨) | 願他們 是業的主人 |
| puratthimāya disāya, | 在東方, |
| pacchimāya disāya, | 在西方, |
| uttarāya disāya, | 在北方, |
| dakkhināya disāya, | 在南方, |
| puratthimāya anudisāya, | 在東南方, |
| pacchimāya anudisāya, | 在西北方, |
| uttarāya anudisāya, | 在東北方, |
| dakkhināya anudisāya, | 在西南方, |
| heṭṭhimāya disāya, | 在下方, |
| uparimāya disāya, | 在上方。 |
| sabbe sattā sabbe pāṇā | 一切有情、一切有息者、 |
| sabbe bhūtā sabbe puggalā | 一切受生者、一切個體、 |
| sabbe attabhāva-pariyāpannā | 一切已得自身的(眾生); |
| sabbā itthiyo sabbe purisā | 一切陰性、一切陽性、 |
| sabbe ariyā sabbe anariyā | 一切聖者、一切非聖者、 |
| sabbe devā sabbe manussā | 一切天神、一切人類、 |
| sabbe vinipātikā | 一切墮入惡趣者。 |
| averā hontu | 願他們 沒有怨敵 無危難, |
| abyāpajjhā hontu | 願他們 沒有內心的瞋惱, |
| anīghā hontu | 願他們 沒有身體的痛苦。 |
| sukhī-attānaṃ pariharantu.(慈) | 願他們 自己隨時保持快樂, |
| dukkhā muccantu (悲) | 願他們 解脫痛苦, |
| yathā laddha-sampattito mā vigacchantu (喜) | 願他們 不失去任何已得的, |
| kammassakā.(捨) | 願他們 是業的主人 |
uddhaṃ yāva bhavaggā ca adho yāva avicito samantā cakkavālesu ye sattā pathavī carā abyāpajjhā niverā ca nidukkhā cānupaddavā |
上至有頂天, 下至無間地獄, 在整個輪圍山中, 所有在地面上走的有情, (願他們)沒有內心的苦惱,沒有怨敵, 沒有身體的痛苦,沒有危難。 |
uddhaṃ yāva bhavaggā ca adho yāva avicito samantā cakkavālesu ye sattā udake carā abyāpajjhā niverā ca nidukkhā cānupaddavā |
上至有頂天, 下至無間地獄, 在整個輪圍山中, 所有在水中游的有情, (願他們)沒有內心的苦惱,沒有怨敵, 沒有身體的痛苦,沒有危難。 |
uddhaṃ yāva bhavaggā ca adho yāva avicito samantā cakkavālesu ye sattā ākāse carā abyāpajjhā niverā ca nidukkhā cānupaddavā |
上至有頂天, 下至無間地獄, 在整個輪圍山中, 所有在空中飛的有情, (願他們)沒有內心的苦惱,沒有怨敵, 沒有身體的痛苦,沒有危難。 |
| paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi, | (衣:)我如理省思使用衣服(的目的) , |
| yāvad eva sītassa paṭighātāya unhassa paṭighātāya | 僅僅只是為了防禦冷熱, |
| daṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, | 為了防禦虻、蚊、風、太陽、爬蟲類的接觸, |
| yāvad eva hirikopīnapaṭicchādanatthaṃ. | 僅僅只是為了遮蔽羞處。 |
| paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevāmi | (食:)我如理省思使用缽食(的目的), |
| neva davāya na madāya na maṇḍanāya na vibhūsanāya, | 既不是為了好玩也不是為了驕逸、打扮、莊飾, |
| yāvad eva imassa kāyassa ṭhitiyā yāpanāya, | 僅僅只是為了這個身體的住續維持, |
| vihiṃsūparatiyā brahmacariyānuggahāya, | 為了停止(飢餓的)傷害,為了支持(清淨的)梵行。 |
| iti purāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi, | 如此,我將滅除舊的(飢餓的苦)受, 又不令新的(太飽的苦)受產生, |
| yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca | 我將維持生命、不(因不適量的飲用而引生)過失而且生活安樂。 |
| paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi, | (住:)我如理省思使用住處(的目的) , |
| yāvad eva sītassa paṭighātāya unhassa paṭighātāya | 僅僅只是為了防禦冷熱, |
| daṃsamakasavātātapasiriṃsapasamphassānaṃ paṭighātāya, | 為了防禦虻、蚊、風、太陽、爬蟲類的接觸, |
| yāvad eva utuparissayavinodanaṃ paṭisallāṇārāmatthaṃ. | 僅僅只是為了去除氣候(引起)的危險和好樂獨處禪修。 |
| paṭisaṅkhā yoniso gilānapaccayabhesajjaparikkhāraṃ paṭisevāmi, | (藥:)我如理省思使用必需的藥品(來治療)疾病(的目的), |
| yāvad eva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya | 僅僅只是為了解決已生的病苦受, |
| abyābajjhaparamatāya. | 為了儘量沒有身苦。 |
| bhavatu sabbamaṅgalaṃ, | 願您一切吉祥 |
| rakkhantu sabbadevatā, | 願諸神保護您 |
| sabba-buddhānubhavena, | 依諸佛威神力 |
| sadā sotthi bhavantu te. | 願您永遠平安 |
| bhavatu sabbamaṅgalaṃ, | 願您一切吉祥 |
| rakkhantu sabbadevatā, | 願諸神保護您 |
| sabba-dhammānubhavena, | 依諸法威神力 |
| sadā sotthi bhavantu te. | 願您永遠平安 |
| bhavatu sabbamaṅgalaṃ, | 願您一切吉祥 |
| rakkhantu sabbadevatā, | 願諸神保護您 |
| sabba-saṅghānubhavena, | 依僧團威神力 |
| sadā sotthi bhavantu te. | 願您永遠平安 |
| sādhu!sādhu!sādhu! | 善哉!善哉!善哉! |
參考:
| [1] | 學院課誦本 |
| [2] | 上座部佛教唸誦集 - 瑪欣德尊者 編譯 |