Taṅkhaṇika paccavekkhaṇa pāṭha ([受用四資具]當下的省思文, ตังขณิกปัจจเวกขณปาฐะ) - 巴利唸誦


Taṅkhaṇika paccavekkhaṇa pāṭha ([受用四資具]當下的省思文, ตังขณิกปัจจเวกขณปาฐะ)
巴利 (來源 [10]) 中譯 (來源 [10])
Paṭisaṅkhā yoniso cīvaraṃ paṭisevāmi 仔細省思,我用衣袍,
Yāvadeva sītassa paṭighātāya 只爲禦寒,
Uṇhassa paṭighātāya 蔽熱,
Ḍaṃsa-makasa-vātātapa-siriṃsapa-samphassānaṃ paṭighātāya 抵擋蚊蠅、風吹、日曬、爬蟲侵襲;
Yāvadeva hirikopina-paṭicchādan'atthaṃ 只爲遮蔽私處。
Paṭisaṅkhā yoniso piṇḍapātaṃ paṭisevāmi 仔細省思,我用缽食,
Neva davāya na madāya na maṇḍanāya na vibhūsanāya 非爲玩樂、非爲縱情、非爲增重、非爲美化,
Yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahma-cariyānuggahāya 只爲這個色身的生存與維持、爲止其傷痛、爲繼續梵行,
Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi (要這樣思索:) 因此我要消除舊的(饑餓)之感,不造新的(飽漲)之感 。
Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti 我要自律、無咎、安住。
Paṭisaṅkhā yoniso senāsanaṃ paṭisevāmi 仔細省思,我用房舍,
Yāvadeva sītassa paṭighātāya 只爲禦寒,
Uṇhassa paṭighātāya 蔽熱,
Ḍaṃsa-makasa-vātātapa-siriṃsapa-samphassānaṃ paṭighātāya 抵擋蚊蠅、風吹、日曬、爬蟲侵襲;
Yāvadeva utuparissaya-vinodanaṃ paṭisallānārām'atthaṃ 只爲抵擋不良氣候、利於獨居。
Paṭisaṅkhā yoniso gilāna-paccaya-bhesajja-parikkhāraṃ paṭisevāmi 仔細省思,我用藥品治療疾病,
Yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya 只爲抵擋已有的病痛,
Abyāpajjha-paramatāyāti 也爲盡量免染疾症。


Taṅkhaṇika paccavekkhaṇa pāṭha ([受用四資具]當下的省思文, ตังขณิกปัจจเวกขณปาฐะ)


03 Morning Chant Part II: Reflection at the Moment of Using the Requisites (p. 10) - Pali Chants | dhammatalks.org

參考:

[1]Taṅkhaṇikapaccavekkhaṇapāṭha ตังขณิกปัจจเวกขณปาฐะ Passages on Recollection at the moment of using (the Requisites) - Wat_Layton_Chanting_Book
[2]Taṅ-khaṇika-paccavekkhaṇa-vidhī Reflection at the Moment (of Using the Requisites) - Chanting Book of Wat Phra Dhātu Srī Chomtong Voravihāra
[3]TAṄKHAṆIKAPACCAVEKKHAṆAPĀṬHA (p. 48) - Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized)
[4]taṃkhaṇika′paccavekkhaṇa′vidhī - [PDF]Скачать
[5]taṅkhaṇikapaccavekkhaṇavidhī (MP6) | Буддизм Тхеравады в Москве
[6]四资具取用前的省思 - Pali-Mandarin Chanting Book
[7]资具取用前的省思 - 4- Morning.pdf - 佛教朝暮课诵第七版
[8]TAṄKHAṆIKAPACCAVEKKHAṆAPĀṬHA | Reflection at the Moment of Using the Requisites | 如理省思使用四資具 (p. 27) - Chanting Book - Pali-Thai-English-Chinese [1.0]
[9]Taṃkhaṇikapaccavekkhaṇavidhī タンカニカパッチャウェッカナウィティー - 朝のお経(僧侶編) - タイ仏教
[10](1, 2) 晨省受用品 - 巴英中對照-課誦
[11]Taṅkhaṇikapaccavekkhaṇa pāṭha - 上座部佛教唸誦集 - 瑪欣德尊者 編譯
[12]Reflection at the Moment of Using the Requisites 四资具取用前的省思 BOOK 1 - Comprehensive English-Mandarin Pali Chanting Book
[13]Reflections on the Four Requisites (p. 35) - Chanting: Morning & Evening Chanting, Reflections, Formal Requests
[14]ตังขณิกปัจจเวกขณปาฐะ | jomthong.org
[15]ตังขะณิปัจจะเวกขะณะวิธี - ธรรมจักร :: เว็บธรรมะออนไลน์
[16]แสดงกระทู้ - ตังขณิกปัจจเวกขณปาฐะ • ลานธรรมจักร

其他唸誦:

[Chant1]ตังคณิกปัจจเวกขณวิธี - YouTube
[Chant2]ตังขณิกปัจจเวกขณปาฐะ - YouTube

搜尋:

[Search1]Google Search taṅkhaṇika paccavekkhaṇa
[Search2]Google Search Reflection at the Moment of Using the Requisites
[Search3]DuckDuckGo Search taṅkhaṇika paccavekkhaṇa
[Search4]DuckDuckGo Search Reflection at the Moment of Using the Requisites