Sambuddhe (諸佛偈, สัมพุทเธฯ, The Buddhas) - 巴利唸誦


Sambuddhe (諸佛偈, สัมพุทเธฯ, The Buddhas)
巴利 (來源 [1]) 中譯 (來源 [4])

Sambuddhe aṭṭhavīsañca Dvādasañca sahassake

Pañca-sata-sahassāni Namāmi sirasā ahaṃ

對於那二十八位正等正覺,那一千兩百位正等正覺, 那五萬位正等正覺,我致以崇高的敬禮。

Tesaṃ dhammañca saṅghañca Ādarena namāmihaṃ

Namakārānubhāvena Hantvā sabbe upaddave

Anekā antarāyāpi Vinassantu asesato

對於那佛法與僧伽,我致以崇高的敬禮。 以此禮敬的功德力,願一切的困擾得以消除,願一切的險厄得以摧毀。

Sambuddhe pañca-paññāsañca Catuvīsati sahassake

Dasa-sata-sahassāni Namāmi sirasā ahaṃ

對於那五十五位正等正覺,那兩萬四千位正等正覺, 那一百萬位正等正覺,我致以崇高的敬禮。

Tesaṃ dhammañca saṅghañca Ādarena namāmihaṃ

Namakārānubhāvena Hantvā sabbe upaddave

Anekā antarāyāpi Vinassantu asesato

對於那佛法與僧伽,我致以崇高的敬禮。 以此禮敬的功德力,願一切的困擾得以消除,願一切的險厄得以摧毀。

Sambuddhe navuttarasate Aṭṭhacattāḷīsa-sahassake

Vīsati-sata-sahassāni Namāmi sirasā ahaṃ

對於那一百零九位正等正覺,那四萬八千位正等正覺, 那兩百萬位正等正覺,我致以崇高的敬禮。

Tesaṃ dhammañca saṅghañca Ādarena namāmihaṃ

Namakārānubhāvena Hantvā sabbe upaddave

Anekā antarāyāpi Vinassantu asesato

對於那佛法與僧伽,我致以崇高的敬禮。 以此禮敬的功德力,願一切的困擾得以消除,願一切的險厄得以摧毀。


Sambuddhe (諸佛偈, สัมพุทเธฯ, The Buddhas)

參考:

[1]Sambuddhe (สัมพุทเธฯ) The Buddhas (p. 19) - Wat_Layton_Chanting_Book
[2][24] Sambuddhe The Buddhas (p. 47) - Chanting Book of Wat Phra Dhātu Srī Chomtong Voravihāra
[3]SAMBUDDHE AṬṬHAVĪSAÑCĀDIGĀTHĀ 二十八佛偈 - Part 2 - Pali-Mandarin Chanting Book
[4]Sambuddhe Aṭṭhavīsañcadi Gāthā Verses on Homage to the Twenty-eight Sambuddhas 禮敬二十八佛偈 BOOK 1 - Comprehensive English-Mandarin Pali Chanting Book
[5]Sambuddhe The Buddhas (p. 112) - A Chanting Guide: Pali Passages with English Translations
[6]SAMBUDDHE AṬṬHAVĪSAÑCĀDIGĀTHĀ (p. 20) - Samatha Chanting Book (Chanting Book on Scribd)
[7]7 นมการคาถา Namakara gāthā : Sambuddhe : the Buddhas. - สวดมนต์วัดญาณรังษี หน้า 1-20
[8]Pali Chanting : Sambuddhe The Buddhas
[9]sambuddhe aṭṭhavīsañcādigāthā (MP54) | Буддизм Тхеравады в Москве

唸誦集:

[Chant1]Paritta Chanting - Sambuddhe Atthavisancadigatha 礼敬二十八诸佛 - YouTube
[Chant2]สัมพุทเธ - YouTube

搜尋:

[Search1]Google Search สัมพุทเธฯ
[Search2]DuckDuckGo Search สัมพุทเธฯ