Karaṇīya Mettā Sutta (應作慈愛經) - 巴利唸誦


Karaṇīya Mettā Sutta (應作慈愛經)
巴利 (來源 [1]) 中譯 (來源 [1])
Karaṇīyam-attha-kusalena yantaṃ santaṃ padaṃ abhisamecca 爲了解脫、獲得寧靜,善達目標者應當這樣做:
Sakko ujū ca suhujū ca suvaco cassa mudu anatimānī 能幹、端正、直接、易教、溫和、不自滿,
Santussako ca subharo ca appakicco ca sallahuka-vutti 知足、易養、少管事、生活簡樸,
Santindriyo ca nipako ca appagabbho kulesu ananugiddho 諸根寂靜、技能完善、謙虛、對供養者不貪。
Na ca khuddaṃ samācare kiñci yena viññū pare upavadeyyuṃ 不做任何事後受智者指責之事。
Sukhino vā khemino hontu sabbe sattā bhavantu sukhitattā 這樣想: 喜樂、平安,願一切衆生心有喜樂。
Ye keci pāṇa-bhūtatthi tasā vā thāvarā vā anavasesā 一切眾生,無論軟弱、強大、
Dīghā vā ye mahantā vā majjhimā rassakā aṇuka-thūlā 長、大、中等、短小、精細、粗顯、
Diṭṭhā vā ye ca adiṭṭhā ye ca dūre vasanti avidūre 可見、不可見、遠、近、
Bhūtā vā sambhavesī vā sabbe sattā bhavantu sukhitattā 已出生的、將投生的: 願一切眾生心有喜樂。
Na paro paraṃ nikubbetha nātimaññetha katthaci naṃ kiñci 願人們不相互欺騙、不鄙視任何地方的任何人,
Byārosanā paṭīgha-saññā nāññam-aññassa dukkham-iccheyya 不以怒意、敵意,願他人受苦。
Mātā yathā niyaṃ puttaṃ āyusā eka-puttam-anurakkhe 如一位母親捨命保護親子、獨子,
Evam-pi sabba-bhūtesu māna-sambhāvaye aparimāṇaṃ 他更應當對一切眾生,長養無量慈心。
Mettañca sabba-lokasmiṃ māna-sambhāvaye aparimāṇaṃ 以對全宇宙的善意,長養無量之心:
Uddhaṃ adho ca tiriyañca asambādhaṃ averaṃ asapattaṃ 自上、自下、週遭,無障礙、無敵意與恨意。
Tiṭṭhañ'caraṃ nisinno vā sayāno vā yāvatassa vigatam-iddho 無論站、行、坐、臥,凡清醒時,
Etaṃ satiṃ adhiṭṭheyya brahmam-etaṃ vihāraṃ idham-āhu 他應當確立此念。 這便稱為即時即地的梵住之心。
Diṭṭhiñca anupagamma sīlavā dassanena sampanno 不受觀念左右,而有戒德與具足見,
Kāmesu vineyya gedhaṃ Na hi jātu gabbha-seyyaṃ punaretīti 斷除了感官貪慾,他不再投胎。


Karaṇīya Mettā Sutta (應作慈愛經)


15 Karaniya Metta Sutta (p. 120) - Pali Chants | dhammatalks.org


The Discourse on Lovingkindness - Pali Chants - Forest Meditation

參考:

[1](1, 2) 慈經 - 巴英中對照-課誦
[2]應作慈愛經 (p. 152) - 上座部佛教唸誦集 - 瑪欣德尊者 編譯
[3]Metta sutta [慈経 / メッタスッタ]-パーリ語 常用経典集(パリッタ)-真言宗泉涌寺派大本山 法楽寺

唸誦集:

[Chant1]Paritta Chanting - Karaniyammettasuttam 慈悲经 - YouTube
[Chant2]Paritta Chanting Karaniyammettasuttam - YouTube
[Chant3]Karaniya Metta Suttang - YouTube
[Chant4]Karaniya Metta Sutta in Pali - YouTube