Karaṇīya Mettā Sutta (應作慈愛經)
| 巴利 (來源 ) |
中譯 (來源 ) |
| Karaṇīyam-attha-kusalena
yantaṃ santaṃ padaṃ abhisamecca |
爲了解脫、獲得寧靜,善達目標者應當這樣做: |
| Sakko ujū ca suhujū ca
suvaco cassa mudu anatimānī |
能幹、端正、直接、易教、溫和、不自滿, |
| Santussako ca subharo ca
appakicco ca sallahuka-vutti |
知足、易養、少管事、生活簡樸, |
| Santindriyo ca nipako ca
appagabbho kulesu ananugiddho |
諸根寂靜、技能完善、謙虛、對供養者不貪。 |
| Na ca khuddaṃ samācare kiñci
yena viññū pare upavadeyyuṃ |
不做任何事後受智者指責之事。 |
| Sukhino vā khemino hontu
sabbe sattā bhavantu sukhitattā |
這樣想: 喜樂、平安,願一切衆生心有喜樂。 |
| Ye keci pāṇa-bhūtatthi
tasā vā thāvarā vā anavasesā |
一切眾生,無論軟弱、強大、 |
| Dīghā vā ye mahantā vā
majjhimā rassakā aṇuka-thūlā |
長、大、中等、短小、精細、粗顯、 |
| Diṭṭhā vā ye ca adiṭṭhā
ye ca dūre vasanti avidūre |
可見、不可見、遠、近、 |
| Bhūtā vā sambhavesī vā
sabbe sattā bhavantu sukhitattā |
已出生的、將投生的: 願一切眾生心有喜樂。 |
| Na paro paraṃ nikubbetha
nātimaññetha katthaci naṃ kiñci |
願人們不相互欺騙、不鄙視任何地方的任何人, |
| Byārosanā paṭīgha-saññā
nāññam-aññassa dukkham-iccheyya |
不以怒意、敵意,願他人受苦。 |
| Mātā yathā niyaṃ puttaṃ
āyusā eka-puttam-anurakkhe |
如一位母親捨命保護親子、獨子, |
| Evam-pi sabba-bhūtesu
māna-sambhāvaye aparimāṇaṃ |
他更應當對一切眾生,長養無量慈心。 |
| Mettañca sabba-lokasmiṃ
māna-sambhāvaye aparimāṇaṃ |
以對全宇宙的善意,長養無量之心: |
| Uddhaṃ adho ca tiriyañca
asambādhaṃ averaṃ asapattaṃ |
自上、自下、週遭,無障礙、無敵意與恨意。 |
| Tiṭṭhañ'caraṃ nisinno vā
sayāno vā yāvatassa vigatam-iddho |
無論站、行、坐、臥,凡清醒時, |
| Etaṃ satiṃ adhiṭṭheyya
brahmam-etaṃ vihāraṃ idham-āhu |
他應當確立此念。
這便稱為即時即地的梵住之心。 |
| Diṭṭhiñca anupagamma
sīlavā dassanena sampanno |
不受觀念左右,而有戒德與具足見, |
| Kāmesu vineyya gedhaṃ
Na hi jātu gabbha-seyyaṃ punaretīti |
斷除了感官貪慾,他不再投胎。 |
Karaṇīya Mettā Sutta (應作慈愛經)
參考:
唸誦集: