Jaya Paritta Gāthā (勝利護衛偈) - 巴利唸誦


Jaya Paritta Gāthā (勝利護衛偈)
巴利 (來源 [1]) 中譯 (來源 [1])

Mahā-kāruṇiko nātho

Hitāya sabba-pāṇinaṃ

Pūretvā pāramī sabbā

Patto sambodhim-uttamaṃ

Etena sacca-vajjena

Hotu te jaya-maṅgalaṃ

佛有大悲之心,是我們的護佑,

他爲衆生福祉,圓滿一切波羅蜜,自證無上覺醒。

以此真語之力,願你得勝吉祥。

Jayanto bodhiyā mūle

Sakyānaṃ nandi-vaḍḍhano

Evaṃ tvam vijayo hohi

Jayassu jaya-maṅgale

菩提樹下得勝,他爲釋迦族帶來歡欣。

願你同樣獲勝,願你得勝吉祥。

Aparājita-pallaṅke

Sīse paṭhavi-pokkhare

Abhiseke sabba-buddhānaṃ

Aggappatto pamodati

在世間蓮葉之頂,於諸佛加持的常勝寶座之上,

他爲證得至高成就而歡喜。

Sunakkhattaṃ sumaṅgalaṃ

Supabhātaṃ suhuṭṭhitaṃ

Sukhaṇo sumuhutto ca

Suyiṭṭhaṃ brahmacārisu

Padakkhiṇaṃ kāya-kammaṃ

Vācā-kammaṃ padakkhiṇaṃ

Padakkhiṇaṃ mano-kammaṃ

Paṇidhī te padakkhiṇā

Padakkhiṇāni katvāna

Labhantatthe, padakkhiṇe

吉祥的星辰、吉祥的祝福、吉祥的曙光、吉祥的奉獻,

吉祥之時、吉祥之刻,

吉祥的供養: 即,正當的身業、語業、意業,對生活清淨者心意正當。

行此正當之事,你的正當目標必得成就。



Jaya Paritta Gāthā (勝利護衛偈)


18 Jaya Paritta (p. 132) - Pali Chants | dhammatalks.org

參考:

[1](1, 2) 勝利護衛偈 - 巴英中對照-課誦

其他唸誦:

[2]Paritta Chanting Jayaparittam - YouTube
[3]Jayaparittam.FLV - YouTube