Jaya-maṅgala Gāthā (勝利吉祥偈) - 巴利唸誦


此偈有許多名稱:

Jayamaṅgala Aṭṭhagāthā, The Eight Verses on Wholesome Victories, 勝吉祥偈, [1]

Buddha-jaya-maṅgala Gāthā, The Verses of the Buddha's Auspicious Victories, 佛勝吉祥偈, [2]

Jaya-maṅgala Gāthā, Verses on the Blessings of Triumph, 勝利吉祥偈, [3] [6] [7]

Jaya-maṅgala Gāthā (勝利吉祥偈)
巴利 (來源 [2]) 中譯 (來源 [3])

Bāhuṃ sahassam-abhinimmita-sāvudhantaṃ

Grīmekhalaṃ udita-ghora-sasena-māraṃ

Dānādi-dhamma-vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni [Tan-tejasā bhavatu te jaya-maṅgal'aggaṃ]

他變現各持武器的千手,魔羅領軍坐在怒吼的笈利美卡喇 [象背];

牟尼王以佈施等法戰勝。以其威力,願你勝利吉祥!

Mārātirekam-abhiyujjhita-sabba-rattiṃ

Ghorampan'āḷavaka-makkham-athaddha-yakkhaṃ

Khantī-sudanta-vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

比魔羅更恐怖的是整夜戰鬥,不耐煩、頑固的阿喇瓦咖夜叉;

牟尼王以忍耐、善調御之法戰勝。以其威力,願你勝利吉祥!

Nāḷāgiriṃ gaja-varaṃ atimattabhūtaṃ

Dāvaggi-cakkam-asanīva sudāruṇantaṃ

Mett'ambuseka-vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

象王那喇笈利極迷醉,狂如林火,暴如雷電;

牟尼王以灑慈水的方法而勝利。以其威力,願你勝利吉祥!

Ukkhitta-khaggam-atihattha sudāruṇantaṃ

Dhāvan-ti-yojana-path'aṅguli-mālavantaṃ

Iddhībhisaṅkhata-mano jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

手中高舉著刀劍,凶暴的戴指鬘者追趕了三由旬的路;

牟尼王以意所作神變而勝利。以其威力,願你勝利吉祥!

Katvāna kaṭṭham-udaraṃ iva gabbhinīyā

Ciñcāya duṭṭha-vacanaṃ jana-kāya-majjhe

Santena soma-vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

肚藏木塊扮孕婦,金吒在人群中惡言;

牟尼王以靜默優雅的方法而勝利。以其威力,願你勝利吉祥!

Saccaṃ vihāya mati-saccaka-vāda-ketuṃ

Vādābhiropita-manaṃ ati-andhabhūtaṃ

Paññā-padīpa-jalito jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

傲慢的辯論之幢薩吒咖捨棄了真理,意在辯論極盲目;

牟尼王以慧燈的光輝而勝利。以其威力,願你勝利吉祥!

Nandopananda-bhujagaṃ vibudhaṃ mahiddhiṃ

Puttena thera-bhujagena damāpayanto

Iddhūpadesa-vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

難多巴難達龍賢明大神通,弟子[目犍連]化為龍去調伏;

牟尼王以指示神通的方法而勝利。以其威力,願你勝利吉祥!

Duggāha-diṭṭhi-bhujagena sudaṭṭha-hatthaṃ

Brahmaṃ visuddhi-jutim-iddhi-bakābhidhānaṃ

Ñāṇāgadena vidhinā jitavā munindo

Tan-tejasā bhavatu te jaya-maṅgalāni

由於誤捉邪見之蛇手被咬,清淨光明、擁有神通的梵天拔咖;

牟尼王以智藥的方法而勝利。以其威力,願你勝利吉祥!

Etāpi buddha-jaya-maṅgala-aṭṭha-gāthā

Yo vācano dinadine sarate matandī

Hitvān'aneka-vividhāni c'upaddavāni

Mokkhaṃ sukhaṃ adhigameyya naro sapañño

此是佛陀的勝利吉祥八首偈,日日勤勉誦說憶念者,

能捨除多種災禍,有慧之人能獲得解脫快樂!



jayamaṅgala aṭṭhagāthā

純巴利唸誦



The Verses of the Buddha's Auspicious Victories [4]


Buddha-jaya-maṅgala Gāthā (The Verses of the Buddha’s Victory Blessings) [5]

參考:

[1]Comprehensive English-Mandarin Chanting Book (PDF part3)
[2](1, 2) 佛勝吉祥偈 - 巴英中對照-課誦
[3](1, 2) 《勝利吉祥偈》讲解系列开示
[4]Pali Chants - Forest Meditation
[5]Pali Chants | dhammatalks.org
[6]大護衛經 斯里蘭卡上座部佛教傳統 瑪欣德尊者 編譯 (PDF)
[7]上座部佛教唸誦集 - 瑪欣德尊者 編譯

唸誦集:

[Chant1]Paritta Chanting - Jayamangala Atthagatha 征服一切事情成功 - YouTube
[Chant2]ชัยมงคลคาถา คาถาพาหุง Chaiya Mongkol Katha Test(3) - YouTube
[Chant3]Bahung - YouTube