Cha Ratana Paritta Gāthā (三寶護衛偈) - 巴利唸誦


Cha Ratana Paritta Gāthā (三寶護衛偈)
巴利 (來源 [1]) 中譯 (來源 [1])

Yaṅkiñci vittaṃ idha vā huraṃ vā

Saggesu vā yaṃ ratanaṃ paṇītaṃ

Na no samaṃ atthi tathāgatena

此界他界的一切財富,天界的一切精妙珍寶,

對我們來說,無一可比如來之寶。

Idam-pi buddhe ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是佛陀的精妙寶藏。

以此真言,願你有安甯。

Khayaṃ virāgaṃ amataṃ paṇītaṃ

Yad-ajjhagā sakyamunī samāhito

Na tena dhammena sam'atthi kiñci

精妙的涅槃——離欲、止息——由釋迦聖人定中得證:

那樣的真法無與匹比。

Idam-pi dhamme ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是法的精妙寶藏。

以此真言,願你有安甯。

Yam-buddha-seṭṭho parivaṇṇayī suciṃ

Samādhim-ānantarik'aññam-āhu

Samādhinā tena samo na vijjati

至尊之佛,讚歎定力的清淨,稱它爲無間之智:

那樣的正定無以匹比。

Idam-pi dhamme ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是法的精妙寶藏。

以此真言,願你有安甯。

Ye puggalā aṭṭha sataṃ pasatthā

Cattāri etāni yugāni honti

Te dakkhiṇeyyā sugatassa sāvakā

Etesu dinnāni mahapphalāni

八輩與四雙,得甯靜者的讚揚:

他們——善逝者的聲聞弟子——值得供養。佈施他們必有大果報。

Idam-pi saṅghe ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是僧伽的精妙寶藏。

以此真言,願你有安甯。

Ye suppayuttā manasā daḷhena

Nikkāmino gotama-sāsanamhi

Te pattipattā amataṃ vigayha

Laddhā mudhā nibbutiṃ bhuñjamānā

虔誠、堅心的人們,奉行喬達摩的教誨,

證得目標、進入涅槃,安享解脫之樂。

Idam-pi saṅghe ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是僧伽的精妙寶藏。

以此真言,願你有安甯。

Khīṇaṃ purāṇaṃ navaṃ n'atthi sambhavaṃ

Viratta-cittāyatike bhavasmiṃ

Te khīṇa-bījā aviruḷhi-chandā

Nibbanti dhīrā yathā'yam-padīpo

舊業已盡,不再重生。心有離欲,不再緣起。

無再生之種,無成長之欲,智者入滅,譬如這火焰的止息。

Idam-pi saṅghe ratanaṃ paṇītaṃ

Etena saccena suvatthi hotu

這也是僧伽的精妙寶藏。

以此真言,願你有安甯。



Cha Ratana Paritta Gāthā (三寶護衛偈)


14 Cha Ratana Paritta Gatha (p. 117) - Pali Chants | dhammatalks.org

參考:

[1](1, 2) 三寶護衛偈 - 巴英中對照-課誦
[2]Ratana sutta [宝経]-パーリ語 常用経典集(パリッタ)-真言宗泉涌寺派大本山 法楽寺

唸誦集:

[Chant1]Paritta Chanting - Ratanasuttam 宝石经 - YouTube
[Chant2]Paritta Chanting Ratanasuttam - YouTube
[Chant3]Ratanasuttam.FLV - YouTube
[Chant4]Rattanasuttang - YouTube
[Chant5]03. Ratana Sutta - YouTube