bhojanadānānumodanāgāthā (供養食物感恩偈) - 巴利唸誦


bhojanadānānumodanāgāthā (供養食物感恩偈, 食施隨喜偈)
巴利 (來源 [1]) 中譯 (來源 [2] [3])

āyudo balado dhīro vaṇṇado paṭi′bhāṇado

sukhassa dātā medhāvī sukhaṃ so adhi′gacchati

āyuṃ datªvā balaṃ vaṇṇaṃ sukhañca paṭi′bhāṇado

dīghāyu yasavā hoti yattha yatthū′papa′jjatī′ti

惟願智者得長壽 體力善生與機智

願他人獲安樂者 安樂回向於彼人

若於他人誠祝願 壽、力、善生與機智

彼人隨時能獲得 長壽榮譽諸善報



bhojanadānānumodanāgāthā (供養食物感恩偈, 食施隨喜偈)

參考:

[1]bhojanadānānumodanāgāthā (MP136) | Буддизм Тхеравады в Москве
[2][PDF] 南傳佛教課誦本
[3]5 ANUMO.pdf - 佛教课诵经文集第二版
[4]Paritta Chanting Bhojanadananumodanagatha - YouTube
[5]Google Search BHOJANADĀNĀNUMODANĀGĀTHĀ
[6]MonPitee Thai Page 81... - Monpitee-Thai Chanting
[7]Google Search 供養食物感恩偈
[8]Daily Contemplation - Pali-Thai-English-Chinese Chanting Book 2