bhojanadānānumodanāgāthā (供養食物感恩偈) - 巴利唸誦
| 巴利 (來源 [1]) | 中譯 (來源 [2] [3]) |
|---|---|
āyudo balado dhīro vaṇṇado paṭi′bhāṇado sukhassa dātā medhāvī sukhaṃ so adhi′gacchati āyuṃ datªvā balaṃ vaṇṇaṃ sukhañca paṭi′bhāṇado dīghāyu yasavā hoti yattha yatthū′papa′jjatī′ti |
惟願智者得長壽 體力善生與機智 願他人獲安樂者 安樂回向於彼人 若於他人誠祝願 壽、力、善生與機智 彼人隨時能獲得 長壽榮譽諸善報 |
bhojanadānānumodanāgāthā (供養食物感恩偈, 食施隨喜偈)
參考:
| [1] | bhojanadānānumodanāgāthā (MP136) | Буддизм Тхеравады в Москве |
| [2] | [PDF] 南傳佛教課誦本 |
| [3] | 5 ANUMO.pdf - 佛教课诵经文集第二版 |
| [4] | Paritta Chanting Bhojanadananumodanagatha - YouTube |
| [5] | Google Search BHOJANADĀNĀNUMODANĀGĀTHĀ |
| [6] | MonPitee Thai Page 81... - Monpitee-Thai Chanting |
| [7] | Google Search 供養食物感恩偈 |
| [8] | Daily Contemplation - Pali-Thai-English-Chinese Chanting Book 2 |