Atīta paccavekkhaṇa pāṭha (對過去[所受用的四資具]的省思文, อตีตปัจจเวกขณปาฐะ) - 巴利唸誦


Atīta paccavekkhaṇa pāṭha (對過去[所受用的四資具]的省思文, อตีตปัจจเวกขณปาฐะ, Reflection after Using the Requisites)
巴利 (來源 [8]) 中譯 (來源 [8])
Handa mayaṃ atīta-paccavekkhaṇa-pāṭhaṃ bhaṇāma se: 現在讓我們持誦過後省思(受用品)偈:
[Ajja mayā] apaccavekkhitvā yaṃ cīvaraṃ paribhuttaṃ, 凡是今日我未經省思而用的衣袍,
Taṃ yāvadeva sītassa paṭighātāya, 只爲禦寒,
Uṇhassa paṭighātāya, 蔽熱,
Ḍaṃsa-makasa-vātātapa-siriṃsapa-samphassānaṃ paṭighātāya, 抵擋蚊蠅、風吹、日曬、爬蟲的侵襲;
Yāvadeva hirikopina-paṭicchādan'atthaṃ. 只爲遮蔽私處。
Ajja mayā apaccavekkhitvā yo piṇḍapatto paribhutto, 凡是今日我未經省思而用的缽食,
So neva davāya na madāya na maṇḍanāya na vibhūsanāya, 非爲玩樂、非爲縱情、非爲增重、非爲美化,
Yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahma-cariyānuggahāya, 只爲這個色身的生存與維持、爲止其傷痛、爲繼續梵行,
Iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi, (要這樣思索:) 因此我要消除舊的(饑餓)之感,不造新的(飽漲)之感 。
Yātrā ca me bhavissati anavajjatā ca phāsu-vihāro cāti. 我要自律、無咎、安住。
Ajja mayā apaccavekkhitvā yaṃ senāsanaṃ paribhuttaṃ, 凡是今日我未經省思而用的房舍,
Taṃ yāvadeva sītassa paṭighātāya, 只爲禦寒,
Uṇhassa paṭighātāya, 蔽熱,
Ḍaṃsa-makasa-vātātapa-siriṃsapa-samphassānaṃ paṭighātāya, 抵擋蚊蠅、風吹、日曬、爬蟲侵襲;
Yāvadeva utuparissaya-vinodanaṃ paṭisallānārām'atthaṃ. 只爲抵擋不良氣候、利於獨居。
Ajja mayā apaccavekkhitvā yo gilāna-paccaya-bhesajja-parikkhāro paribhutto, 今日我未經省思而用的治病之藥,
So yāvadeva uppannānaṃ veyyābādhikānaṃ vedanānaṃ paṭighātāya, 只爲抵擋已有的病痛,
Abyāpajjha-paramatāyāti. 也爲盡量避染疾症。


Atīta paccavekkhaṇa pāṭha (對過去[所受用的四資具]的省思文, อตีตปัจจเวกขณปาฐะ, Reflection after Using the Requisites)


05 Evening Chant Part II: Reflection after Using the Requisites (p. 22) - Pali Chants | dhammatalks.org

參考:

[1]Atītapaccavekkhaṇapāṭha อตีตปัจจเวกขณปาฐะ Reflection after Using the Requisites (p. 15) - Wat_Layton_Chanting_Book
[2]Atīta-paccavekkhaõa-vidhī Reflection After Using (The Requisites) (p. 30) - Chanting Book of Wat Phra Dhātu Srī Chomtong Voravihāra
[3]ATĪTAPACCAVEKKHAṆAPĀṬHA (p. 70) Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized) (PDF)
[4]四资具取用后的省思 - Part 1 - Pali-Mandarin Chanting Book
[5]四资具取用后的省思 - BOOK 1 - Comprehensive English-Mandarin Pali Chanting Book
[6]四资具取用后的省思 5- Evening.pdf - 佛教朝暮课诵第七版
[7]ATĪTAPACCAVEKKHAṆAPĀṬHA Reflection after Using the Requisites 对过去[所受用的四资具]的省思文 - Chanting Book - Pali-Thai-English-Chinese [1.0]
[8](1, 2) 晚省受用品 Reflection after Using the Requisites 巴英中對照-課誦
[9]Atītapaccavekkhaṇa pāṭha 對過去[所受用的四資具]的省思文 (p. 392) 上座部佛教唸誦集 - 瑪欣德尊者 編譯
[10]Reflection after Using the Requisites (p. 21) - A Chanting Guide: Pali Passages with English Translations
[11]6 อตีตปัจจเวกขณปาฐะ (ใช้สวดพิจารณาให้เห็นประโยชน์ของปัจจัย๔ หลังใช้สอยแล้ว) Atītapaccavekkhaṇapaṭha : Reflection after Using the Requisites - สวดมนต์วัดญาณรังษี หน้า 1-20
[12]Pali Chanting : Reflection after Using the Requisites
[13]atītapaccavekkhaṇavidhī (MP26) | Буддизм Тхеравады в Москве

唸誦集:

[Chant1]Paritta Chanting - Atitapaccavekkhanapatha - YouTube
[Chant2]ตู้๐๒ เทศนา 11 สวดมนต์พิเศษ บางบท แปลไทย อตีตปัจจเวกขณปาฐะ - YouTube

搜尋:

[Search1]Google Search อตีตปัจจเวกขณปาฐะ
[Search2]DuckDuckGo Search อตีตปัจจเวกขณปาฐะ