ariyaṭṭhaṅgika-magga-pāṭha (八正道經文, อริยอัฏฐังคิกมัคคปาฐะ, Noble Eightfold Path) - 巴利唸誦


(巴利 & 泰語) ariyaṭṭhaṅgika-magga-pāṭha (八正道經文, อริยอัฏฐังคิกมัคคปาฐะ, The Teaching on the Noble Eightfold Path)


ariyaṭṭhaṅgika-magga-pāṭho (八正道經文, อริยอัฏฐังคิกมัคคปาฐะ, The Teaching on the Noble Eightfold Path)
巴利 (來源 [3]) 中譯 (來源 [4], [5])
Handa mayaṃ ariyaṭṭhaṅgika-magga-pāṭhaṃ bhaṇāmase  
Ayam-eva ariyo aṭṭh'aṅgiko maggo  
Seyyathīdaṃ 那就是——
Sammā-diṭṭhi 正見
Sammā-saṅkappo 正思惟
Sammā-vācā 正語
Sammā-kammanto 正業
Sammā-ājīvo 正命
Sammā-vāyāmo 正精進
Sammā-sati 正念
Sammā-samādhi 正定
Katamā ca bhikkhave sammā-diṭṭhi 諸比丘,何為正見?
Yaṃ kho bhikkhave dukkhe ñāṇaṃ 正見就是了知苦的智慧
Dukkha-samudaye ñāṇaṃ 了知苦因的智慧
Dukkha-nirodhe ñāṇaṃ 了知苦滅的智慧
Dukkha-nirodha-gāminiyā-paṭipadāya ñāṇaṃ 了知導致苦滅之道的智慧
Ayaṃ vuccati bhikkhave sammā-diṭṭhi 諸比丘,這就叫做正見。
Katamo ca bhikkhave sammā-saṅkappo 諸比丘,何為正思惟(或譯為正志、正欲)?
Nekkhamma-saṅkappo 出離思惟(決心放棄感官欲樂的享受)
Abyāpāda-saṅkappo 無嗔思惟(決心不對任何人心懷怨恨)
Avihiṃsā-saṅkappo 無害思惟(決心不傷害任何生物)
Ayaṃ vuccati bhikkhave sammā-saṅkappo 諸比丘,這就叫做正思惟
Katamā ca bhikkhave sammā-vācā 諸比丘,何為正語?
Musā-vādā veramaṇī 不妄語
Pisuṇāya vācāya veramaṇī 不兩舌(不挑撥離間及毀謗或中傷)
Pharusāya vācāya veramaṇī 不惡口(不以惡言相向)
Samphappalāpā veramaṇī 不綺語(不花言巧語、不說無益的話語)
Ayaṃ vuccati bhikkhave sammā-vācā 諸比丘,這就叫做正語
Katamo ca bhikkhave sammā-kammanto 諸比丘,何為正業?
Pāṇātipātā veramaṇī 不殺生
Adinnādānā veramaṇī 不偷盜
Kāmesu-micchācārā veramaṇī 不欲邪行
Ayaṃ vuccati bhikkhave sammā-kammanto 諸比丘,這就叫做正業
Katamo ca bhikkhave sammā-ājīvo 諸比丘,何為正命?

Idha bhikkhave ariya-sāvako

Micchā-ājīvaṃ pahāya

Sammā-ājīvena jīvitaṃ kappeti

在此,諸比丘,聖弟子捨離邪命而以正當的方法謀生。
Ayaṃ vuccati bhikkhave sammā-ājīvo 諸比丘,這就叫做正命
Katamo ca bhikkhave sammā-vāyāmo 諸比丘,何為正精進?(或譯正勤)

Idha bhikkhave bhikkhu

Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya

Chandaṃ janeti

Vāyamati

Vīriyaṃ ārabhati

Cittaṃ paggaṇhāti padahati

於此有比丘,他生起意願、勤奮、激發精進、策勵自心、 努力避免尚未生起的惡不善法生起

Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya

Chandaṃ janeti

Vāyamati

Vīriyaṃ ārabhati

Cittaṃ paggaṇhāti padahati

他生起意願、勤奮、激發精進、策勵自心、努力降伏已生起的惡不善法

Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya

Chandaṃ janeti

Vāyamati

Vīriyaṃ ārabhati

Cittaṃ paggaṇhāti padahati

他生起意願、勤奮、激發精進、策勵自心、努力促使尚未生起的善法生起

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā

Asammosāya

Bhiyyobhāvāya

Vepullāya

Bhāvanāya pāripūriyā

Chandaṃ janeti

Vāyamati

Vīriyaṃ ārabhati

Cittaṃ paggaṇhāti padahati

他生起意願、勤奮、激發精進、策勵自心、努力促使已經生起的善法持續
Ayaṃ vuccati bhikkhave sammā-vāyāmo 諸比丘,這就叫做正精進
Katamā ca bhikkhave sammā-sati 諸比丘,何為正念?
Idha bhikkhave bhikkhu kāye kāyānupassī viharati 於此有比丘,安住於觀身為身(身隨念)
Ātāpī sampajāno satimā 以熱忱、正知、正念
Vineyya loke abhijjhā-domanassaṃ 去處對世間的貪欲與憂惱
Vedanāsu vedanānupassī viharati 他安住於觀受為受(受隨念)
Ātāpī sampajāno satimā 以熱忱、正知、正念
Vineyya loke abhijjhā-domanassaṃ 去處對世間的貪欲與憂惱
Citte cittānupassī viharati 他安住於觀心為心(心隨念)
Ātāpī sampajāno satimā 以熱忱、正知、正念
Vineyya loke abhijjhā-domanassaṃ 去處對世間的貪欲與憂惱
Dhammesu dhammānupassī viharati 他安住於觀法為法(法隨念)
Ātāpī sampajāno satimā 以熱忱、正知、正念
Vineyya loke abhijjhā-domanassaṃ 去處對世間的貪欲與憂惱
Ayaṃ vuccati bhikkhave sammā-sati 諸比丘,這就叫做正念
Katamo ca bhikkhave sammā-samādhi 諸比丘,何為正定?
Idha bhikkhave bhikkhu 於此有比丘
Vivicc’eva kāmehi 遠離愛欲
Vivicca akusalehi dhammehi 遠離不善法
Savitakkaṃ savicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati 進入並安住於具有尋、伺及由遠離而生起的之喜、樂的初禪
Vitakka-vicārānaṃ vūpasamā 平息了尋、伺之後

Ajjhattaṃ sampasādanaṃ cetaso

Ekodibhāvaṃ

Avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati

藉著獲得內在的清淨與一心,他進入並安止於沒有尋、伺, 但具有由定而生起之喜、樂的二禪
Pītiyā ca virāgā 捨離了喜之後
Upekkhako ca viharati 他保持捨心
Sato ca sampajāno 具足正念與正知
Sukhañ-ca kāyena paṭisaṃvedeti 如此他以身感受快樂

Yaṃ taṃ ariyā ācikkhanti

‘Upekkhako satimā sukha-vihārī’ti

Tatiyaṃ jhānaṃ upasampajja viharati

正如聖者們所說:「此快樂是安住於捨心與正念者所感受的」 他進入並安住於三禪
Sukhassa ca pahānā 樂也捨棄了
Dukkhassa ca pahānā 苦也捨掉了
Pubb’eva somanassa domanassānaṃ atthaṅgamā 先前的一切喜憂也消除了

Adukkham-asukhaṃ upekkhā-sati-pārisuddhiṃ

Catutthaṃ jhānaṃ upasampajja viharati

他進入並安住於超越苦樂及由捨與正念淨化的四禪
Ayaṃ vuccati bhikkhave sammā-samādhi 諸比丘,這就叫做正定
Ayam-eva ariyo aṭṭh'aṅgiko maggo  

參考:

[1]
(p. 42) - Wat_Layton_Chanting_Book
Magga-vibhaṅga Sutta มัคคะวิภังคะสูตร An Analysis of the Path
[2]ARIYAṬṬHAṄGIKAMAGGAPĀṬHA (p. 123) - Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized) (PDF)
[3]
(p. 72) - Wat Pah Nanachat Chanting Book (2014) PDF
Ariy’aṭṭh’aṅgika-magga-pāṭho The Teaching on the Noble Eightfold Path
[4]
(p. 194) - Part 3 - Pali-Mandarin Chanting Book
ARIYATHAṄGIKAMAGGA PĀṬHA 八支圣道
[5]
(p. 150) - BOOK 5 - Comprehensive English-Mandarin Pali Chanting Book
Magga-vibhaṅga Sutta An Analysis of Path
[6]
(p. 109) - Daily Contemplation - Pali-Thai-English-Chinese Chanting Book 2
(MAGGA) VIBHAṄGASUTTA Analaysis of the Path 分别 SN 45.8
[7]
(p. 87) - A Chanting Guide: Pali Passages with English Translations
Magga-vibhaṅga Sutta An Analysis of the Path
[8]Pali Chanting : Magga-vibhaṅga Sutta An Analysis of the Path
[9]buddhist dhamma: 6 มัคคะวิภังคะสูตร Magga-vibhanga-Sutta : An Analysis of the Path.
[10]SN 45.8: Vibhaṅgasutta (Pāli) - Magga Saṃyutta - SuttaCentral
[11]相應部.四十五.道相應 八.分析
[12]Magga-vibhanga Sutta: An Analysis of the Path
[13]แสดงกระทู้ - อริยมรรคมีองค์ ๘ • ลานธรรมจักร
[14]❖~ อริยอัฎฐังคิกมัคคปาฐะ ~❖ (THE NOBLE... - วัดคุณสารหนองไร่ | Facebook

唸誦集:

[Chant1]อริยอัฎฐังคิกมัคคปาฐะ (THE NOBLE EIGHT FOLD PATH) - YouTube
[Chant2]อริยอัฎฐังคิกมัคคปาฐะ THE NOBLE EIGHT FOLD PATH - YouTube

搜尋:

[Search1]Google Search อริยอัฏฐังคิกมัคคปาฐะ
[Search2]DuckDuckGo Search อริยอัฏฐังคิกมัคคปาฐะ
[Search3]Google Search อะยะเมวะ อะริโย อัฏฐังคิโก มัคโค