ariyaṭṭhaṅgika-magga-pāṭha (八正道經文, อริยอัฏฐังคิกมัคคปาฐะ, Noble Eightfold Path) - 巴利唸誦
| 巴利 (來源 [3]) | 中譯 (來源 [4], [5]) |
|---|---|
| Handa mayaṃ ariyaṭṭhaṅgika-magga-pāṭhaṃ bhaṇāmase | |
| Ayam-eva ariyo aṭṭh'aṅgiko maggo | |
| Seyyathīdaṃ | 那就是—— |
| Sammā-diṭṭhi | 正見 |
| Sammā-saṅkappo | 正思惟 |
| Sammā-vācā | 正語 |
| Sammā-kammanto | 正業 |
| Sammā-ājīvo | 正命 |
| Sammā-vāyāmo | 正精進 |
| Sammā-sati | 正念 |
| Sammā-samādhi | 正定 |
| Katamā ca bhikkhave sammā-diṭṭhi | 諸比丘,何為正見? |
| Yaṃ kho bhikkhave dukkhe ñāṇaṃ | 正見就是了知苦的智慧 |
| Dukkha-samudaye ñāṇaṃ | 了知苦因的智慧 |
| Dukkha-nirodhe ñāṇaṃ | 了知苦滅的智慧 |
| Dukkha-nirodha-gāminiyā-paṭipadāya ñāṇaṃ | 了知導致苦滅之道的智慧 |
| Ayaṃ vuccati bhikkhave sammā-diṭṭhi | 諸比丘,這就叫做正見。 |
| Katamo ca bhikkhave sammā-saṅkappo | 諸比丘,何為正思惟(或譯為正志、正欲)? |
| Nekkhamma-saṅkappo | 出離思惟(決心放棄感官欲樂的享受) |
| Abyāpāda-saṅkappo | 無嗔思惟(決心不對任何人心懷怨恨) |
| Avihiṃsā-saṅkappo | 無害思惟(決心不傷害任何生物) |
| Ayaṃ vuccati bhikkhave sammā-saṅkappo | 諸比丘,這就叫做正思惟 |
| Katamā ca bhikkhave sammā-vācā | 諸比丘,何為正語? |
| Musā-vādā veramaṇī | 不妄語 |
| Pisuṇāya vācāya veramaṇī | 不兩舌(不挑撥離間及毀謗或中傷) |
| Pharusāya vācāya veramaṇī | 不惡口(不以惡言相向) |
| Samphappalāpā veramaṇī | 不綺語(不花言巧語、不說無益的話語) |
| Ayaṃ vuccati bhikkhave sammā-vācā | 諸比丘,這就叫做正語 |
| Katamo ca bhikkhave sammā-kammanto | 諸比丘,何為正業? |
| Pāṇātipātā veramaṇī | 不殺生 |
| Adinnādānā veramaṇī | 不偷盜 |
| Kāmesu-micchācārā veramaṇī | 不欲邪行 |
| Ayaṃ vuccati bhikkhave sammā-kammanto | 諸比丘,這就叫做正業 |
| Katamo ca bhikkhave sammā-ājīvo | 諸比丘,何為正命? |
Idha bhikkhave ariya-sāvako Micchā-ājīvaṃ pahāya Sammā-ājīvena jīvitaṃ kappeti |
在此,諸比丘,聖弟子捨離邪命而以正當的方法謀生。 |
| Ayaṃ vuccati bhikkhave sammā-ājīvo | 諸比丘,這就叫做正命 |
| Katamo ca bhikkhave sammā-vāyāmo | 諸比丘,何為正精進?(或譯正勤) |
Idha bhikkhave bhikkhu Anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya Chandaṃ janeti Vāyamati Vīriyaṃ ārabhati Cittaṃ paggaṇhāti padahati |
於此有比丘,他生起意願、勤奮、激發精進、策勵自心、 努力避免尚未生起的惡不善法生起 |
Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya Chandaṃ janeti Vāyamati Vīriyaṃ ārabhati Cittaṃ paggaṇhāti padahati |
他生起意願、勤奮、激發精進、策勵自心、努力降伏已生起的惡不善法 |
Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya Chandaṃ janeti Vāyamati Vīriyaṃ ārabhati Cittaṃ paggaṇhāti padahati |
他生起意願、勤奮、激發精進、策勵自心、努力促使尚未生起的善法生起 |
Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā Asammosāya Bhiyyobhāvāya Vepullāya Bhāvanāya pāripūriyā Chandaṃ janeti Vāyamati Vīriyaṃ ārabhati Cittaṃ paggaṇhāti padahati |
他生起意願、勤奮、激發精進、策勵自心、努力促使已經生起的善法持續 |
| Ayaṃ vuccati bhikkhave sammā-vāyāmo | 諸比丘,這就叫做正精進 |
| Katamā ca bhikkhave sammā-sati | 諸比丘,何為正念? |
| Idha bhikkhave bhikkhu kāye kāyānupassī viharati | 於此有比丘,安住於觀身為身(身隨念) |
| Ātāpī sampajāno satimā | 以熱忱、正知、正念 |
| Vineyya loke abhijjhā-domanassaṃ | 去處對世間的貪欲與憂惱 |
| Vedanāsu vedanānupassī viharati | 他安住於觀受為受(受隨念) |
| Ātāpī sampajāno satimā | 以熱忱、正知、正念 |
| Vineyya loke abhijjhā-domanassaṃ | 去處對世間的貪欲與憂惱 |
| Citte cittānupassī viharati | 他安住於觀心為心(心隨念) |
| Ātāpī sampajāno satimā | 以熱忱、正知、正念 |
| Vineyya loke abhijjhā-domanassaṃ | 去處對世間的貪欲與憂惱 |
| Dhammesu dhammānupassī viharati | 他安住於觀法為法(法隨念) |
| Ātāpī sampajāno satimā | 以熱忱、正知、正念 |
| Vineyya loke abhijjhā-domanassaṃ | 去處對世間的貪欲與憂惱 |
| Ayaṃ vuccati bhikkhave sammā-sati | 諸比丘,這就叫做正念 |
| Katamo ca bhikkhave sammā-samādhi | 諸比丘,何為正定? |
| Idha bhikkhave bhikkhu | 於此有比丘 |
| Vivicc’eva kāmehi | 遠離愛欲 |
| Vivicca akusalehi dhammehi | 遠離不善法 |
| Savitakkaṃ savicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati | 進入並安住於具有尋、伺及由遠離而生起的之喜、樂的初禪 |
| Vitakka-vicārānaṃ vūpasamā | 平息了尋、伺之後 |
Ajjhattaṃ sampasādanaṃ cetaso Ekodibhāvaṃ Avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ jhānaṃ upasampajja viharati |
藉著獲得內在的清淨與一心,他進入並安止於沒有尋、伺, 但具有由定而生起之喜、樂的二禪 |
| Pītiyā ca virāgā | 捨離了喜之後 |
| Upekkhako ca viharati | 他保持捨心 |
| Sato ca sampajāno | 具足正念與正知 |
| Sukhañ-ca kāyena paṭisaṃvedeti | 如此他以身感受快樂 |
Yaṃ taṃ ariyā ācikkhanti ‘Upekkhako satimā sukha-vihārī’ti Tatiyaṃ jhānaṃ upasampajja viharati |
正如聖者們所說:「此快樂是安住於捨心與正念者所感受的」 他進入並安住於三禪 |
| Sukhassa ca pahānā | 樂也捨棄了 |
| Dukkhassa ca pahānā | 苦也捨掉了 |
| Pubb’eva somanassa domanassānaṃ atthaṅgamā | 先前的一切喜憂也消除了 |
Adukkham-asukhaṃ upekkhā-sati-pārisuddhiṃ Catutthaṃ jhānaṃ upasampajja viharati |
他進入並安住於超越苦樂及由捨與正念淨化的四禪 |
| Ayaṃ vuccati bhikkhave sammā-samādhi | 諸比丘,這就叫做正定 |
| Ayam-eva ariyo aṭṭh'aṅgiko maggo |
參考:
| [1] |
|
| [2] | ARIYAṬṬHAṄGIKAMAGGAPĀṬHA (p. 123) - Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized) (PDF) |
| [3] |
|
| [4] |
|
| [5] |
|
| [6] |
|
| [7] |
|
| [8] | Pali Chanting : Magga-vibhaṅga Sutta An Analysis of the Path |
| [9] | buddhist dhamma: 6 มัคคะวิภังคะสูตร Magga-vibhanga-Sutta : An Analysis of the Path. |
| [10] | SN 45.8: Vibhaṅgasutta (Pāli) - Magga Saṃyutta - SuttaCentral |
| [11] | 相應部.四十五.道相應 八.分析 |
| [12] | Magga-vibhanga Sutta: An Analysis of the Path |
| [13] | แสดงกระทู้ - อริยมรรคมีองค์ ๘ • ลานธรรมจักร |
| [14] | ❖~ อริยอัฎฐังคิกมัคคปาฐะ ~❖ (THE NOBLE... - วัดคุณสารหนองไร่ | Facebook |
唸誦集:
| [Chant1] | อริยอัฎฐังคิกมัคคปาฐะ (THE NOBLE EIGHT FOLD PATH) - YouTube |
| [Chant2] | อริยอัฎฐังคิกมัคคปาฐะ THE NOBLE EIGHT FOLD PATH - YouTube |
搜尋:
| [Search1] | Google Search อริยอัฏฐังคิกมัคคปาฐะ |
| [Search2] | DuckDuckGo Search อริยอัฏฐังคิกมัคคปาฐะ |
| [Search3] | Google Search อะยะเมวะ อะริโย อัฏฐังคิโก มัคโค |