anumodanāvidhī (祝福) - 巴利唸誦


anumodanāvidhī (祝福)
巴利 (來源 [1]) 中譯 (來源 [1])
Yathā vārivahā pūrā 如河水充滿
Paripūrenti sāgaraṃ 遍滿於海洋
Evameva ito dinnaṃ 如是此佈施
Petānaṃ upakappati 利益諸亡者
Icchitaṃ patthitaṃ tumhaṃ 願你欲與願
Khippameva samijjhatu 能迅速達成
Sabbe pūrentu saṅkappā 滿一切期望
Cando paṇṇaraso yathā 如十五月亮
Maṇi jotiraso yathā 亦像如意寶
Sabbītiyo vivajjantu 願諸災免離
Sabbarogo vinassatu 願諸疾消失
Mā te bhavatvantarāyo 願你無障礙
Sukhī dīghāyuko bhava 得快樂長壽
abhivādanasīlissa 習慣禮敬者
niccaṃ vuḍḍhāpacāyino 常敬拜尊長
cattāro dhammā vaḍḍhanti 四法得增長
āyu vaṇṇo sukhaṃ balaṃ 壽.美.樂與力


anumodanāvidhī (祝福)

參考:

[1](1, 2) 上座部佛教唸誦集 - 瑪欣德尊者 編譯
[2]Chanting – Blessings (english)
[3]Question for monks -blessing chant - Yathā vārivahā pūrā
[4]Pali Meal Blessing Chant
[5]8. Sahassavaggo
[6]千品 SAHASSAVAGGO - 法句經 - 府城佛教網
[7]
[8]Comprehensive English-Mandarin Chanting Book (PDF part7)

其他唸誦:

[9]Yatha varivaha.FLV - YouTube
[10]Paritta Chanting Anumodanavidhi - YouTube