ānāpānassati pāṭha (安般念[入出息念], อานาปานสติปาฐะ, Mindfulness of Breathing) - 巴利唸誦


ānāpānassati pāṭha (安般念[入出息念], อานาปานสติปาฐะ, Mindfulness of Breathing)
巴利 (來源 [4]) 中譯 (來源 [3])
(Handa mayaṃ ānāpānassatipāṭhaṃ bhaṇāma se)  
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. 諸比丘, 修習入出息念,多修習者, 有大果,有大功德.
Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. 諸比丘, 修習入出息念, 多修習者, 令圓滿四念處.
Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. 修習四念處,多修習者, 令圓滿七菩提分.
Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti. 修習七菩提分,多修習者, 令圓滿明與解脫.
Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? 然, 諸比丘, 如何令修習入出息耶?如何令多修習耶?如何有大果, 有大功德耶?
Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 諸比丘, 於此有比丘, 或住森林, 或住樹下, 或住空屋, 結跏趺坐, 端正身體, 熱切於前方, 遍滿而念住.
So satova assasati satova passasati. 他如此練習:『憶念而入息, 憶念而出息.』
Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, 當入息時――長而明顯, 徹知:『我入息――長.』
dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti; 當出息時――長而明顯, 徹知:『我出息――長.』
rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, 當入息時――短而微細, 徹知:『我入息――短.』
rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; 當出息時――短而微細, 徹知:『我出息――短.』
‘sabba­kā­yapaṭi­saṃ­vedī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 保持全身覺知.』
‘sabba­kā­yapaṭi­saṃ­vedī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 保持全身覺知.』
‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, 他如此練習:『我於入息, 身行輕安――徹底安靜.』
‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati. 他如此練習:『我於出息, 身行輕安――徹底安靜.』
‘Pīti­paṭi­saṃ­vedī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 體驗喜受.』
‘pīti­paṭi­saṃ­vedī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 體驗喜受.』
‘sukha­paṭi­saṃ­vedī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 體驗樂受.』
‘sukha­paṭi­saṃ­vedī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 體驗樂受.』
‘citta­saṅ­khā­ra­paṭi­saṃ­vedī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 對於心行, 保持覺知.』
‘citta­saṅ­khā­ra­paṭi­saṃ­vedī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 對於心行, 保持覺知.』
‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati, 他如此練習:『我於入息, 心行輕安――徹底安靜.』
‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati. 他如此練習:『我於出息, 心行輕安――徹底安靜.』
‘Cittapaṭi­saṃ­vedī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 對於心, 保持覺知.』
‘cittapaṭi­saṃ­vedī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 對於心, 保持覺知.』
‘abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati, 他如此練習:『我於入息, 讓心超越, 極勝喜.』
‘abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati; 他如此練習:『我於出息, 讓心超越, 極勝喜.』
‘samādahaṃ cittaṃ assasissāmī’ti sikkhati, 他如此練習:『我於入息, 心中得定.』
‘samādahaṃ cittaṃ passasissāmī’ti sikkhati; 他如此練習:『我於出息, 心中得定.』
‘vimocayaṃ cittaṃ assasissāmī’ti sikkhati, 他如此練習:『我於入息, 心得解脫.』
‘vimocayaṃ cittaṃ passasissāmī’ti sikkhati. 他如此練習:『我於出息, 心得解脫.』
‘Aniccānupassī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 如實觀看,發現無常.』(依遠離)
‘aniccānupassī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 如實觀看,發現無常.』
‘virāgānupassī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 如實觀看, 於是離貪.』(依離貪)
‘virāgānupassī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 如實觀看, 於是離貪.』
‘nirodhānupassī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 如實觀看, 心得滅盡.』(依滅盡)
‘nirodhānupassī passasissāmī’ti sikkhati; 他如此練習:『我於出息, 如實觀看, 心得滅盡.』
‘paṭi­nissag­gā­nu­passī assasissāmī’ti sikkhati, 他如此練習:『我於入息, 如實觀看,如實出離.』(向於捨)
‘paṭi­nissag­gā­nu­passī passasissāmī’ti sikkhati. 他如此練習:『我於出息, 如實觀看,如實出離.』
Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā. 諸比丘, 如是修出入息念, 如是多修習者, 有大果, 大功德.


ānāpānassati pāṭha (安般念[入出息念], อานาปานสติปาฐะ, Mindfulness of Breathing)

參考:

[1]ĀNĀPĀNASSATIPĀṬHA (p. 137) - Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized) (PDF)
[2]
(p. 66) - Wat Pah Nanachat Chanting Book (2014) PDF
Ānāpānassati-sutta-pāṭho The Teaching on Mindfulness of Breathing
[3]
(p. 200) - Chanting Book - Pali-Thai-English-Chinese [1.0]
ĀNĀPĀNASSATI SUTTA Mindfulness of Breathing 入出息念經 (MN118) (excerpt)
[4]MN 118: Ānā­pā­nassa­ti­sutta (Pāli) - Majjhima Nikāya - SuttaCentral
[5]ตอน ยี่สิบสี่ ผนวก สี่ บทสวด อานาปานสติปาฐะ แปล - ธรรมสมาธิ
[6]中部 一一八經 (MN 118) 出入息念經 蕭式球譯

唸誦集:

[Chant1]อานาปานสติปาฐะ : ĀNĀPĀNASATI SUTTA - YouTube

搜尋:

[Search1]Google Search อานาปานสติปาฐะ
[Search2]DuckDuckGo Search อานาปานสติปาฐะ
[Search3]Google Search ānāpānasati pāṭha