Khemākhema Saraṇa (安穩、非安穩皈依偈, เขมาเขมสรณทีปิกคาถา, Secure & Unsecure Refuge) - 巴利唸誦


Khemākhema Saraṇa (安穩、非安穩皈依偈, เขมาเขมสรณทีปิกคาถา, Secure & Unsecure Refuge)
巴利 (來源 [8]) 中譯 (來源 [6])

Bahuṃ ve saraṇaṃ yanti

Pabbatāni vanāni ca

Ārāma-rukkha-cetyāni

Manussā bhaya-tajjitā

諸人恐怖故,

多前往皈依,

山川與森林,

園苑樹支提。

N'etaṃ kho saraṇaṃ khemaṃ

N'etaṃ saraṇam-uttamaṃ

N'etaṃ saraṇam-āgamma

Sabba-dukkhā pamuccati

此依非安穩,

此依非最上;

不以此皈依,

脫離一切苦。

Yo ca buddhañca dhammañca

Saṅghañca saraṇaṃ gato

Cattāri ariya-saccāni

Sammappaññāya passati

若前往皈依,

佛陀.法及僧,

能以正智慧,

得見四聖諦。

Dukkhaṃ dukkha-samuppādaṃ

Dukkhassa ca atikkamaṃ

Ariyañc'aṭṭhaṅgikaṃ maggaṃ

Dukkhūpasama-gāminaṃ

苦與苦之集,

及超越於苦,

並八支聖道,

導至苦寂止。

Etaṃ kho saraṇaṃ khemaṃ

Etaṃ saraṇam-uttamaṃ

Etaṃ saraṇam-āgamma

Sabba-dukkhā pamuccati

此皈依安穩,

此皈依最上;

如此皈依者,

脫離一切苦。



Khemākhema Saraṇa (安穩、非安穩皈依偈, เขมาเขมสรณทีปิกคาถา, Secure & Unsecure Refuge)

參考:

[1]Khemākhema-saraṇa-gamana-paridīpikā-gāthā Secure & Unsecure Refuge - Chanting Book of Wat Phra Dhātu Srī Chomtong Voravihāra
[2]KHEMĀKHEMASARAṆAGAMANAPARIDĪPIKĀ-GĀTHĀ (p. 89) - Wat Nong Pah Pong Chanting Book (Pali - Thai, romanized) (PDF)
[3]安稳的皈依处 - Part 1 - Pali-Mandarin Chanting Book
[4]安稳的皈依处 - BOOK 1 - Comprehensive English-Mandarin Pali Chanting Book
[5]KHEMĀKHEMA SARAṆAGAMANA PARIDĪPIKA GĀTHĀ | Verses on True and Excellent Refuge | 最上皈依偈 (p. 44) - Daily Contemplation - Pali-Thai-English-Chinese Chanting Book 2
[6]Khemākhemasaraṇagamanapari dīpikā gāthā | 安穩、非安穩皈依偈 (p. 448) - 上座部佛教唸誦集 - 瑪欣德尊者 編譯
[7]Khemākhema-saraṇa-gamana-paridīpikā gāthā (p. 42) - A Chanting Guide: Pali Passages with English Translations
[8]Pali Chanting : Bahuṃ ve saraṇaṃ yanti
[9]khemākhemasaraṇagamanaparidīpikāgāthā (MP50) | Буддизм Тхеравады в Москве
[10]เขมาเขมสรณทีปิกคาถา

唸誦集:

[Chant1]สวดมนต์วัดหนองป่าพง09 ทำวัตรเย็น เขมาเขมสรณทีปิกคาถา - YouTube
[Chant2]เขมาเขมสรณทีปิกคาถา.mp4 - YouTube
[Chant3]สวดมนต์วัดหนองป่าพง09 ทำวัตรเย็น เขมาเขมสรณทีปิกคาถา - YouTube

搜尋:

[Search1]Google Search เขมาเขมสรณทีปิกคาถา
[Search2]DuckDuckGo Search เขมาเขมสรณทีปิกคาถา