1. Tena samayena buddho bhagavā verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Assosi kho verañjo brāhmaṇo – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito verañjāyaṃ viharati naḷerupucimandamūle mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā [bhagavāti (syā.), dī. ni. 1.157, abbhuggatākārena pana sameti]. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’’ti.

2.[ito paraṃ yāva pārā. 15-16 padakkhiṇaṃ katvā pakkāmīti pāṭho a. ni. 8.11] Atha kho verañjo brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho verañjo brāhmaṇo bhagavantaṃ etadavoca – ‘‘sutaṃ metaṃ, bho gotama – ‘na samaṇo gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimantetī’ti. Tayidaṃ, bho gotama, tatheva? Na hi bhavaṃ gotamo brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti? Tayidaṃ, bho gotama, na sampannamevā’’ti.

‘‘Nāhaṃ taṃ, brāhmaṇa, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Yañhi, brāhmaṇa, tathāgato abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya, muddhāpi tassa vipateyyā’’ti.

3. ‘‘Arasarūpo bhavaṃ gotamo’’ti? ‘‘Atthi khvesa, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘arasarūpo samaṇo gotamo’ti. Ye te, brāhmaṇa, rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā [anabhāvakatā (sī.) anabhāvaṃgatā (syā.)] āyatiṃ anuppādadhammā. Ayaṃ kho, brāhmaṇa, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya – ‘arasarūpo samaṇo gotamo’ti, no ca kho yaṃ tvaṃ sandhāya vadesī’’ti.